SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सू०३६३ ३६ । श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥४१५॥ सा औत्पत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्य, किन्तु स खल्वन्तरगत्वात् सर्वबुद्विसाधारणः इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च बुद्धयुत्पादात्पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थों गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिगैत्पत्तिकी नटपुत्ररोहकादीनामिवेति, तथा विनयो-गुरुशुश्रूपा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपि च-कार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचायकं कर्म साचार्य के शिल्पकादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्मणो जाता कर्मजा, अपि चकाभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, हैरण्यककर्षकादीनामिवेति, परिणामः-मुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः, स प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपि च-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह-'अणुमाणहेउदिटुंत-साहिया वयविपक्क(विवाग)परिणामा । हियनिस्सेसफलवई, बुद्धी परिणामिया नाम ॥१॥त्ति, अभयकुमारादीनामिवेति । तथा मननं मतिः, तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः अब इतिप्रथमतो ग्रहण-परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेव सर्वत्र, नवरं तदर्थविशेषालोचनभीहा, प्रक्रान्तार्थ विशेपनिश्चयोऽवायः, अवगतार्थ विशेषधरणं धारणेति, तथा अरजरम्-उदकुम्भो अलजरमिति यत्प्रसिद्धं तत्र यदुदकं तत्समाना प्रभूतार्थ ग्रहणोत्प्रेक्षणधारणसामार्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि संक्षिप्त शीघ्र निष्ठित चेति, विदरो-नदीपुलिनादौ जलार्थों गतः, तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् अगि ॥४१५॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy