SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०३६३-३६५। सत्र दीपिका वृत्तिः । ॥१४॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ शुभानुबन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशु भानुबन्धित्वात् ब्रह्मदत्तादीनामिव, अशुभं-पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव, अशुभं तथैव पुनरशुभमशुभानुवन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वे नैव वद्ध तथैवोदेति यत्तत् शुभविषाकं, यतु बद्धं शुभत्वेन सङ्क्रमकरणवशात्तू देत्यशुभत्वेन तद द्वितीय, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सक्रमाभिधानकरण शाद, उतच"मूलप्रकृत्यभिन्नाः, सक्रषयति गृणत उत्तराः प्रकृतीः । नन्वात्माऽमृर्तत्वा-दथ्यवसानप्रयोगेण ||१||" इति. तथा मतान्तरम्-"मोत्तृण आउयं खलु, दसगमोह चरित्तमोह च। सेसाणं पयडीण, उत्तरविहिसं कमो भणिओ ||१||" त्ति, यद्धमशुभतयोदेति च शुभतया ततृतीय, चतुर्थ प्रतोतमिति, तृतीय कर्मसूत्रमत्रत्यद्वितीयो द्देशकबन्धसूत्रवज्ज्ञेयमिति । चतुर्विधकर्मवन्धस्वरूपं सय एव वेत्तीति, सङ्घसूत्रं व्यक्तं, स च सर्व विद्वचनसंस्कृतबुद्धिमानिति बुद्धिश्चमतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सवो गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः,अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तन्त इति समनसम्तथा समानं-स्वजनपरजनादिषु तुल्यं मनो येषां ते समनसः-प्राकृततया सर्वत्र 'समण'त्ति, एवं 'समणीओ' तथा शृण्वन्ति जिनवचनमिति श्रावकाः, अथवा श्रान्ति-पचन्ति तत्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु धनवीजानि निक्षिपन्तीति वाः, तथा किरन्ति-क्लिष्टकर्मर जो विक्षिपन्तीति काः, ततः कर्मधारये श्रावका इति भवति. यदाह'श्रद्धालुतां श्राति पदार्थचिन्तनात. धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवना-दथापि त श्रावकमाहुरत्तमाः ॥१॥' इति, एवं श्राविका अपीति, तथा उत्पतिरेव प्रयोजनं यस्याः ॥४१४॥ ܀܀܀܀܀܀܀܀܀܀܀ Jan Education For Private & Personal use only |www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy