SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिकावृत्तिः । ४१३|| Jain Education International गले वा मांसाकुरादि जातं घट्टयतीति । प्रपतनता प्रपतनया वा यथाऽप्रयत्नेन संचरतः प्रपतनात् दुःखमुत्पद्यते २। स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः ३। श्लेपणता श्लेषणया वा यथा पादमाकुञ्च्य स्थितो वातेन तथैव पादो लगित इति ४ । उपसर्गसहनात् कर्म्मक्षयो भवतीति कर्मस्वरूप प्रतिपादनायाह उच्च कम्मे पं० त०--सुभे णाममेगे सुभे, सुभे णाममेगे असुभे, असुमे० ४, १, चउब्विद्दे कम्मे पं० त०-सुमे णाम एगे सुभविवागे, सुभे णाममेगे असुभविवागे, असुमे नाममेगे सुभविवागे, असुमे नाममेगे असुभविवागे ४ २, चउब्विहे कम्मे प० त० - पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ४, ३, ( सू० ३६२ ) । चउब्विद्दे संघे पं० त० - समणा समणीओ सावगा सावियाओ (सू० ३६३ ) । चव्विदा बुद्धी पं० ० –उपपत्तिया वेणया कम्मिया पारिणामिया, चउव्विद्दा मई पं० त०-- उग्गद्दमई ईहामई अवायमई धारणामई, अहवा चउव्विद्दा मई प० त ० अरंजरोदगसमाणा वियरोदगसमाणा सरोद्गसमाणा सागरोदगसमाणा (सू० ३६४) चउब्विहा संसारसभावना जीवा पं० त० - शेरश्या तिरिक्खजोणिया मणुस्सा देवा, चउव्विदा सव्वजीवा पं० त० - मणजोगी जोगी कायजोगी अजोगी, अहवा चउव्विद्दा सव्वजीवा पं० त० - इत्थवेयगा पुरिसवेयगा णपुंसगवेयगा भवेयगा, अहवा चउव्विद्दा सव्वजीवा पं० त ० चक्खुदंसणी अचक्खु दंसणी ओहिदंसणी केवलदंसणी, अहवा चचिद्दा सव्वजीवा पं० तं०- संजया असं जया संजयास जया णोस जयाणोअसं जया ( सू ३६५ ) | 'विहे 'त्यादि सूत्रत्रय' व्यक्त, नवरं क्रियत इति कर्म्म ज्ञानावरणीयादि तत् शुभं - पुण्यप्रकृतिरूपं पुनः शुभं For Private & Personal Use Only सू०-३६२-३६५ । ॥४२३॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy