________________
सू०.३६१।
भीस्थानाङ्ग
दीपिका वृत्तिः ।
॥४१२॥
त्वाद्वा हासा उपसर्गा एवमन्यत्रापि, यथा भिक्षार्थ ग्रामान्तरपस्थितक्षल्लकैय॑न्तर्या उपयाचित प्रतिपन्न यदीप्सित लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षित, देवतया च हासेन तद्र पमावृत्य क्रीडितमनागच्छत्सु च क्षुल्लकेषु व्याकुले च गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तं, ततो वृपभरुण्डेरकादि याचित्या तस्यै दत्त, तया तु ते दर्शिता इति । प्रद्वेषाद्यथा-'सङ्गमको महावीरस्योपसर्गान करोत्, विमर्षात यथा क्वचिवकुलिकायां वर्षासू पित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः, तं च देवता किंस्वरूपोऽयमिति विमर्षा दुपर्गितवतीति, पृथग भिन्ना विविधा मात्रा विमात्रा तया इत्येतल्लुप्ततृतीयकवचनं पदं दृश्यते, तथाहि-हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवा निति, तथा मानुष्या हासात् यथा-गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च राज्ञः श्रीगृह दृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा-चाणाक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थ लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च, साधवस्तु क्षोभितुं न शकिता इति । कुशीलम्-अब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भावः कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणका अथवा कुशीलप्रति घेवणयेति व्याख्येयं, यथा सन्ध्यायां दसत्यर्थ प्रोषितस्यालो हे प्रविष्टः साधुश्चतसृभिरीालु जायाभिर्दतावासः प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितः, तथा तेरचा भयात् श्वादयो दशेयुः प्रद्वेषा चण्डकौशिको भगवन्तं दष्टवान्, आहारहेतोः सिंहादयः अपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घटनता बहनया वा यथा-अक्षणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेव वाक्षणि
000000000000000000000000000000000000000000000000000०००.....
॥४१॥
Jain Education
For Private & Personal use only
www.iainelibrary.org