Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 424
________________ श्रीस्थानाङ्ग सू०३६३-३६५। सत्र दीपिका वृत्तिः । ॥१४॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ शुभानुबन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशु भानुबन्धित्वात् ब्रह्मदत्तादीनामिव, अशुभं-पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव, अशुभं तथैव पुनरशुभमशुभानुवन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वे नैव वद्ध तथैवोदेति यत्तत् शुभविषाकं, यतु बद्धं शुभत्वेन सङ्क्रमकरणवशात्तू देत्यशुभत्वेन तद द्वितीय, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सक्रमाभिधानकरण शाद, उतच"मूलप्रकृत्यभिन्नाः, सक्रषयति गृणत उत्तराः प्रकृतीः । नन्वात्माऽमृर्तत्वा-दथ्यवसानप्रयोगेण ||१||" इति. तथा मतान्तरम्-"मोत्तृण आउयं खलु, दसगमोह चरित्तमोह च। सेसाणं पयडीण, उत्तरविहिसं कमो भणिओ ||१||" त्ति, यद्धमशुभतयोदेति च शुभतया ततृतीय, चतुर्थ प्रतोतमिति, तृतीय कर्मसूत्रमत्रत्यद्वितीयो द्देशकबन्धसूत्रवज्ज्ञेयमिति । चतुर्विधकर्मवन्धस्वरूपं सय एव वेत्तीति, सङ्घसूत्रं व्यक्तं, स च सर्व विद्वचनसंस्कृतबुद्धिमानिति बुद्धिश्चमतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सवो गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः,अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तन्त इति समनसम्तथा समानं-स्वजनपरजनादिषु तुल्यं मनो येषां ते समनसः-प्राकृततया सर्वत्र 'समण'त्ति, एवं 'समणीओ' तथा शृण्वन्ति जिनवचनमिति श्रावकाः, अथवा श्रान्ति-पचन्ति तत्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु धनवीजानि निक्षिपन्तीति वाः, तथा किरन्ति-क्लिष्टकर्मर जो विक्षिपन्तीति काः, ततः कर्मधारये श्रावका इति भवति. यदाह'श्रद्धालुतां श्राति पदार्थचिन्तनात. धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवना-दथापि त श्रावकमाहुरत्तमाः ॥१॥' इति, एवं श्राविका अपीति, तथा उत्पतिरेव प्रयोजनं यस्याः ॥४१४॥ ܀܀܀܀܀܀܀܀܀܀܀ Jan Education For Private & Personal use only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454