Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
..0.00404
सू०३५९-३६०।
भीस्थानात
सूत्रदीपिकावृत्तिः ।
॥४१०
++.00000......000000.......०००००.......००
वभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिदेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३ । पुरुषस्तु पूणों धनश्रुतादिभिस्तद्विनियोगाच्च परिपूर्ण एवावभासते, अन्यस्तु तदविनियोगात्तच्छ एवावभासते, अन्यस्तु तुरछोऽपि कथमपि प्रस्तावोचितप्रवृत्तः पूर्णवदवभासते, अपरस्तुच्छो धनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४। तथा पूणों नीरादिना पुनः पूर्णों पुण्यं वा-पवित्रं रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं-हीन रूपमाकारो यस्य स तुच्छरूपः, एवं शेषौ ५ । पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात मुसाधुरिति, द्वितीय भङ्गे तुच्छरूपः कारणात्यक्तलिङ्गः सुसाधुरेवेति, तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिः, चतुर्थों ज्ञानादिद्रव्यलिङ्गविहीनो गृहस्थादिरिति ६। तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया चः समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, जया अपदलम्-अपशब्द द्रव्यं झारणभूत मृत्तिकादि यस्यासावपदलः अवदलति वा-दीर्यत इत्यवदलः आमपकतयाऽसार इत्यर्थः, तुच्छोऽप्येवमेवेति ७ । पुरुषो धनश्रुतादिभिः पूर्णः प्रियार्थः कश्चित् प्रियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न सत्यपदलः परोपकार प्रत्ययोग्य इति, तुच्छोऽप्येवमिति ८ । 'दत्तारी' त्यादि सुगमानि, पूर्णोऽपि जलादेविष्यन्दते-करन वति, इह तुच्छ:-तुच्छजलादिः स एव विष्यन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषम्न पूनोऽप्येको विष्यन्दते-धनं ददाति श्रुत वा, अन्यो नेति तुच्छोऽप्यल्पवित्तादिरपि धन तादि विष्यन्दतंऽन्यो नैवेति १०। तथा भिन्नः-स्फुटितो जर्जरितो-राजीयुक्तः परिनावी-दुष्पक्वत्वात् क्षरकः अपरिस्रावी कठिनत्वादिति ११॥ चारित्रं तु भिन्न मूलप्रायश्चित्तापत्त्या जर्जरितं
॥४१॥
Jan Education Inti
al
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454