Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ||४०८॥ Jain Education Intern कारत्वाद्, द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वात्, चतुर्थः सुज्ञानः । उदकसूत्रवदुदधिमूत्रद्वयमपि सदान्तिकमवसेयमिति, अथवा उत्तानः समाधत्वादेक उदधिः - उदधिदेशः पूर्वं पश्चादपि उत्तान एव वेलाया बहिःसमुद्रेष्वभावात्, द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात् तृतीयस्तु गम्भीरः वेलापू पश्चाद्वेलाविगमेनोत्तान उदधिः, चतुर्थः मुज्ञानः । समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह - चारि तरगा पं० त०-समुदं तरामीतेगे समुह तरह, समुदं तरामीतेगे गोपय तरह गोपय तरामीतेगे समुह तरह, गोपयं तरामीतेगे गोपयं तरह ४, १, । चत्तारि तरगा पं० त० - समुद्द तरित्ता जाममेगे समुद्दे विसीस (य), समुद्द तरिता णाममेगे गोपर विसीय ४, २, (सू० ३५९ ) । चत्तारि कुंभा पं० त० - पुणे णाममेगे पुणे, पुणे णाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे, णाममेगे तुच्छे पवामेव बत्तारि पुरिसजाया पं० त०पुणे णाममेगे पुणे ४, बत्तारि कुंभा पं० त०--पुण्णे णाममेगे पुण्णोभासी, पुण्णे णाममेगे तुच्छोभासी ४, एवामेवारि पुरिसजाया पं० त०- पुण्णे णाममेगे पुण्णोभासी ४, बत्तारि कुंभा पं० त०-- पुण्णे णाममेगे पुण्णरूवे, पुणे णाममेगे तुच्छरूवे ४, एवामेव बत्तारि पुरिसजाया पं० त० – पुण्णे णाममेगे पुण्णरूवे ४, बत्तारि कुंभा पं० त० -- पुणे णाममेगे पितट्ठे, पुण्णेवि पगे अवदले, तुच्छे वि पगे पितट्ठे, तुच्छेवि पणे भबदले, एमामेवबारि पुरिसजाया पं० त०- पुण्णेवि पगे पितट्ठे ४, तद्देव चत्तारि कुंभा पं० त०-- पुण्णे वि पगे विस्संदर, पुणेवि एगे नो विस्संदा, तुच्छे वि पगे विस्संदर, तुच्छे वि पगे न विस्संदर, पवामेव बत्तारि पुरिसजाया पं० त०-- पुण्णे वि पगे विस्संदर, पुण्णे वि पगे नो विस्संदर ४, तद्देव चत्तारि कुंभा पं० त० - भिण्णे जजरिए For Private & Personal Use Only सू० ३५८ । ||४०८|| www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454