Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 416
________________ | सू०३५७ ३.८। श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥४०६॥ ...+++000000+++++0000000++++++0000००++00000040+0++++ येति । हीनसत्त्वतया-सवाभावेन, मतिः-भयवार्ताश्रयणभीषणदर्शनादिननिता बुद्धिस्तया, तदर्थोपयोगेन-इहलोका दिभयलक्षणार्थपर्यालोचनेनेति । चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया, मत्या-सुरतकथाश्रवणादिजनितबुद्धया, तदर्थोपयोगेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया, मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्धया, तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति ५, संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्र व्यक्तञ्च, किन्तु कामाः-शब्दादयः, शृंगाराः-देवानामैकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात् तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात् , करुणो हि रसः शोकस्वभावः, 'करुणः शोकप्रकृति'रिति वचनात् इति, तिरश्चां बीभत्सा जुगुप्सास्पदत्वात् , बीभत्सरसो हि जुगुप्सात्मको, नैरयिकाणां रौद्रा-दारुणा आत्यन्तिकमनिष्टत्वेन क्रोधोत्पादकत्वात् रौद्ररसो हि क्रोधरूपो || एते च कामास्तुच्छगम्भीरयोधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह चत्तारि उदगा पं० २०-उत्ताणे णाम एगे उत्ताणोदए, उत्ताणे णाम पगे गंभीरोदए, गंभीरे णाम पगे उत्ताणोदए, गंभीरे णाम पगे गंभीरोदप १, एवामेध चत्तारि पुरिसजाया पं० त०-उत्ताणे गाम पगे उत्ताण-बियप उत्ताणे नाम एगे गंभीरहियप ४, २, चत्तारि उदगा पं० त०-उत्ताणे णाम पगे उत्ताणोभासी, उत्ताणे णाम पगे गंभीरोभासी०४, ३, पवामेव चत्तारि पुरिसजाया 4 त०-उत्ताणे नाम पगे उत्ताणोभासी, उत्ताणे णाममेगे गभीरोभासी ४, ४, अत्तारि उदही पंत-उत्ताणे णाम एगे उत्ताणादही उत्ताणे णाम एगे गंभीरोदही ४, ५, पवामेव ...०००००.......०००००.................................." ॥४०६॥ Jain Education For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454