Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू०-३५५।
भीस्थानाङ्ग
सूत्रदीपिका पृत्तिः ।
॥४०४॥
- ........९००००००००...00000000000000000०००००००००००००००...1
हेन कृत्वा या सा पूतयित्वेति, 'बुयावइत्त'त्ति सम्भाष्य गौतमेन कर्ष कंवत् , वचन वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचन वा कारयित्वा या सा तथोक्ता, कचित् 'मोयावइत्त'त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिपूयावइत्त'त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यते । नटस्येव संवेगविकलधर्मकथाकरगोपार्जितभोजनादीनां 'खइय'त्ति खादित भक्षण यस्यां सा नटखादिता, नटस्येव वा 'खइय'ति संवेगशून्यधर्मकथ नलक्षणो हेवाकः-स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भटः तथाविधवलोपदर्शनलब्धभोजनादेः खादिता आर भटवृत्तिलक्षण हेवाको वा, सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृति, शगालस्तु न्यग्वृत्त्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादित तत्त्वभावो वेति ५। कृषिः-धान्यार्थ क्षेत्रकर्षणम् , 'वाविय'त्ति, सकृद् धान्यवपनवती, 'परिवाविय'त्ति, द्विस्विळ उत्पादय स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत् , निंदिय'त्ति एकदा विजातीयतृणाद्यपनयनेन शोधिता निदाना(त्ता), परिनिंदिय'त्ति द्विस्सिर्वा तृणादिशोधनेनेति ६। प्रव्रज्या तु 'वाविया' सामायिकारोपणेन, 'परिवाविया' महावतारोपणेन निरतिचारस्य, सातिचारस्य वा मूलप्रायश्चित्तदानतः, 'निंदिया' सकृदति वारालोचनेन, 'परिणिदिया' पुनः पुनरिति ७। 'धन्नपुंजियासमाण'त्ति खले लूनपूनविशुद्धपुठजीकृतधान्यसमाना सकलातिवारकचवरविरहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एवं यद् विरेल्लित-विसारित वायुना पूत (न)म(प्रथम)पुजीकृत धान्यं तत्समाना या हि लघुनाऽपि यत्नेन स्वभावं लप्स्यत इति, अन्या तु यद्विकीर्ण-गोखुरक्षुण्णतया विक्षिप्त धान्य तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् साम
100000000000000000000000000000००००००००००००००००००००००...4
॥४०४॥
Jain Education
For Privals & Fersonal use only
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454