Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ भीस्थानाङ्गसूत्रदीपिकावृत्तिः । ॥४०३ ॥ Jain Education Intern उवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगइपव्वज्जा ३, चउव्विद्या पव्वज्जा पं० त० - तुयावद्दत्ता पुयावइत्ता मोयावत्ता परिपूयावत्ता ४, चउव्विद्या पव्वज्जा पं०-०-- नडखरया भडखया सीखाया सियालखइया ५, चव्विा किसी पं० त० - वाविया परिवाविया निंदिया परिणिदिया ६ एवामेव चउन्विद्दा फज्जा पं० त० वाविया परिवाविया निंदिया परिणिदिया ७, चउव्विद्या पव्वज्जा पं० त० घण्णपुंजियसमाणा घण्णविरलियस माणा धानविक्खित्तसमाणा घण्णस गेज्झियसमाणा ८ ( सू० ३५५ ) । कण्ठ्य, नवरमिहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकबद्धोभयार्थिनां, अप्रतिवद्धा विशिष्टसामायिकवतामिति १| पुरतो ऽग्रतः प्रव्रज्यापर्यायभाविषु शय्या (शिष्या)ssहारादिषु या प्रतिबद्धा सा तथोच्यते, एवं मार्गतः - पृष्ठतः स्वजनादिषु, द्विधाऽपि काचित्, अप्रतिबद्धा पूर्ववत् २। 'उवाय'त्ति, अवपातः - सद्गुरूणां सेवा, ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य प्रव्रजेत्याक्तस्य या स्यात् सा आख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, 'संगार'त्ति सङ्घकेतस्तस्माद्या सा तथा मेतार्यादीनामिव, यदिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, 'विहगइ 'त्ति विहगगत्या – पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च यासा विहगगतिप्रत्रज्या ३, 'तुप्रावइत्ता'त्ति, तोद कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते, 'मुनिचन्द्रपुत्रस्य सागरचन् द्रेणेव सा तथोच्यते, ओयावइत्त'त्ति क्वचित्पाठस्तत्र ओजो - वल शारीर विद्यादिसत्कं वा तत् कृत्वा - प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावइत्त'त्ति 'लव गता 'विति वचनात् प्लावयित्वा - अन्यत्र नीत्वाऽऽर्यरक्षितवत् पूतं वा दूषणव्यपो For Private & Personal Use Only सू०-३५५ । ॥४०३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454