Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 412
________________ सू०३५४-३५५। श्रीस्थानाङ्ग सूत्रदीपिकावृत्तिः । ॥४०२॥ 1.1.0.00000...++0000000+++0000000000++ धनशीलतया-कोपस्वभावतया, प्राभृतशीलतया-कलहनसम्बन्धतया, संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन, निमित्ताजीवनतया-त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराापजीवनेनेति, तथा अभियोगंव्यापारणमर्हन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तभावः तत्ता तस्य तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरिकीर्तनेन भूतिकर्मणां-ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयनप्येवमन्यत्र-“कोउय भूईकम्मे, पसिणा इयरे निमित्तमाजीवी । इढिरससायगरुओ, अभिओग भावण कुगइ ॥१॥" प्रश्नोऽङ्गुष्ठप्रश्नादिरितरः स्वप्नविद्यादिरिति, तथा सम्मुह्यतीति सम्मोहः मृहात्मा देवविशेष एव तदभावस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, 'उम्मग्ग'त्ति उन्मार्गदेशनया सम्यग्दर्शनादिरूपमार्गातिक्रान्तधर्मप्रकथनेन मार्गान्तरायेण-मोक्षाध्वप्रवृत्तत्तद्विघ्नकरणेन, कामाशंसाप्रयोगेण-शब्दादावभिलापकरणेन, 'भिज्ज'त्ति,लोभो-गृद्धिस्तेन निदानकरणेन, एतस्मात्तपःप्रभृतेश्चक्रवादित्व में भूयादिति निकाचनाकरणेनेति, इयमप्येवमन्यत्र-"उम्मग्गदेसओ मग्गनासओ" इत्यादि, देवानां मध्ये किल्विषः-पापोऽत एवास्पृश्यादिधर्मको, देवश्चासौ किल्विषश्चेति देवकिल्बिषः, शेष तथैव, अवर्णोऽश्लाघा असदोषोदघाटनमित्यर्थः, इह कन्दर्पभावना नोक्ता चतु:स्थानकवादित्यवसेयम् , अयञ्चावंत: प्रवज्यान्वितस्येति प्रवज्यानिरूपणाय 'चउचिहा' पव्वज्जे'त्यादि सूत्राष्टकम्--- चउम्विद्दा पव्वज्जा पंत-हलोगपडिबद्धा परलोगपडिबद्धा दुहओलोगपडिबद्धा अपडिबशा १, चउठिवहा पव्यज्जा तं०-पुर भोपडिबद्धा मग्गओपडिबद्धा दुहओपडिबद्धा अपडिबद्धा २, चउब्विहा पब्बज्जा प० त० 0000००००००००००००००००००००००००००+0000000000000000...... ॥४०२॥ Jain Education For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454