Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 419
________________ सू०-३६० । श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥४०९॥ +000000000०००००००००००००००००००00000000000000000000000० परिस्साई भपरिस्साई, एवामेव चउब्धिहे चरित्ते ५० त--भिषणे जाव अपरिस्साई, चत्तारि कुभा पं० त०-. मधुकुंभे णाम एगे महुप्पिहाणे, महुकुमे णाम एगे विसप्पिदाणे, विसकु णाम पगे महुप्पिहाणे, विसकुमे णाम पगे विसप्पिहाणे, एवामेव चत्तारि पुरिसजाया पंत-महुकुमे णाम एगे महुप्पिहाणे ४,-'हिययमपावमकलुस. जीहाऽविय महुरभासिणी निच्च । जम्मि पुरिसम्मि विज्जइ. से महुकु मे महुपिहाणे ॥१॥ हिययमपावमकलुस, जी हाऽवि य कडुयमासिणी निच्च । जंमि पुरिसमि विज्जइ, से महुकुमे विसपिदाणे ॥२॥ जं हियपं कलुसमयं, जीहाऽवि य महुरभासिणी णिञ्च । जमि पुरिसमि विज्जइ से विसकुंभे महुपिहाणे (३॥ ज द्वियय कलुसमय, जोद्दा ऽवि यदुयभासिणी णिच्च । जम्मि पुरिस मि विज्जइ (दीसइ) से विसकुमे विसपिहाणे ॥४॥ (सू० ३६२।। ___'चत्तारि तरंगे'त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरकाः, समुद्र-समुद्रवत् दुस्तरं सर्वविरत्यादिक कार्य तरामिकरोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति-समर्थयतीत्येकः, अन्यस्तु तदभ्युप गम्यासमर्थत्वात् गोष्पदतत्कल्प देशविरत्यादिकमल्पतमतरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्रप्रायमपि साधय तीतिचतुर्थःप्रतीतः १। समुद्रप्रायं कार्य दरीत्वा-निर्वाह्य समुद्रप्रायप्रयोजनान्तरे विषीदति-न तम्भिवाहयतीति,विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २ । पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह-सुगमश्चाय, नवर पूर्णः सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो मध्वादिभृतः, द्वितीये भगे तुच्छो-रिक्तः, तृतीये तुच्छोऽपूर्णावययो लघुर्वा, चतुर्थः सुज्ञानः, पुरुषस्तु पूर्णों जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिगुणैरथवा संपूर्णो धनेन गुणैर्वा पूर्व पश्चादपि ते पूर्ण एवं शेषा अपि २, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते दृष्टणामिति पूर्णा 0.00000000000000000000000000000000000000000000००००००० ॥४०९॥ Jan Education International For Privals & Personal use only www.jainelibrary.ory

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454