Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
.............000000
सू०३५८।
........
चत्तारि पुरिसजाया पंत-उत्ताणे णाम पगे उत्ताणहियप, उत्ताणे णाम एगे गंभीरहियप ४, ६. चत्तारि श्रीस्थाना- उदही पं० २०-उत्ताणे णाम पगे उत्ताणोभासी, उत्ताणे णाम पगे गभीरोभासी ४, ७, पवामेव चत्तारि पुरिससूत्र
जाया पतं०-उत्ताणे णाम एगे उत्ताणोभासी ४. ८, (सू० ३५८) । दीपिका
_ 'चत्तारी'त्यादीनि व्यक्तानि, किन्तु उदकानि-जलानि प्रज्ञप्तानि, तत्रोत्तान नामक तुच्छत्वात् प्रतलमिवृत्तिः ।
मत्यर्थः, पुनरुत्तान' स्वच्छतयोपलभ्यमानमध्यस्वरूपत्वादक-जलम् 'उत्ताणोदय'त्ति व्यस्तोऽयं निर्देशः प्राकृतशेली॥४०७॥
वशात् समस्त इवावभासते, न च पूर्वोपात्तेनोदकशब्देनाय गतार्थों भविष्यतीति वाच्यम्, तस्य बहुवचनान्तत्वेनेहासम्बद्धयमानत्वात, साक्षादकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति । तथोत्तानं तथैव गम्भीरमुदक-गडुलत्वादनुपलभ्यमानस्वरूप तथा गम्भीरम्-अगाध अनुरत्वादनानमदक स्वच्छतयोपलभ्यमानमध्यस्वरूपत्वात, तथा गम्भीरमगाधत्वात् पुनर्गम्भी मुदकं गडुलत्वादिति, पुरुषस्तु उत्तानोऽगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्त्वादुत्तानहृदयस्तु दैन्यादियुक्तगुणधरणासमर्थचित्तत्वादित्येकोऽन्य उत्तानः कारणवशादर्शितविकृतचेष्टत्वात् , गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात्, तृतीयस्तु गम्भीरो दैन्यादिवत्त्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्तान प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथोत्तानं तथैव, गम्भीरम्-अगाधमवभासते सक्की
श्रयत्वादिना तथा गम्भीरमगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना । तथा गम्भीरमगावं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति । पुरुषस्तु-उत्तानस्तुच्छः उत्तान एवावभासते प्रदर्शिततुच्छत्ववि
++++++01
.०० ......++000...................................
............................
18091
Jain Education
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454