SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ .............000000 सू०३५८। ........ चत्तारि पुरिसजाया पंत-उत्ताणे णाम पगे उत्ताणहियप, उत्ताणे णाम एगे गंभीरहियप ४, ६. चत्तारि श्रीस्थाना- उदही पं० २०-उत्ताणे णाम पगे उत्ताणोभासी, उत्ताणे णाम पगे गभीरोभासी ४, ७, पवामेव चत्तारि पुरिससूत्र जाया पतं०-उत्ताणे णाम एगे उत्ताणोभासी ४. ८, (सू० ३५८) । दीपिका _ 'चत्तारी'त्यादीनि व्यक्तानि, किन्तु उदकानि-जलानि प्रज्ञप्तानि, तत्रोत्तान नामक तुच्छत्वात् प्रतलमिवृत्तिः । मत्यर्थः, पुनरुत्तान' स्वच्छतयोपलभ्यमानमध्यस्वरूपत्वादक-जलम् 'उत्ताणोदय'त्ति व्यस्तोऽयं निर्देशः प्राकृतशेली॥४०७॥ वशात् समस्त इवावभासते, न च पूर्वोपात्तेनोदकशब्देनाय गतार्थों भविष्यतीति वाच्यम्, तस्य बहुवचनान्तत्वेनेहासम्बद्धयमानत्वात, साक्षादकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति । तथोत्तानं तथैव गम्भीरमुदक-गडुलत्वादनुपलभ्यमानस्वरूप तथा गम्भीरम्-अगाध अनुरत्वादनानमदक स्वच्छतयोपलभ्यमानमध्यस्वरूपत्वात, तथा गम्भीरमगाधत्वात् पुनर्गम्भी मुदकं गडुलत्वादिति, पुरुषस्तु उत्तानोऽगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्त्वादुत्तानहृदयस्तु दैन्यादियुक्तगुणधरणासमर्थचित्तत्वादित्येकोऽन्य उत्तानः कारणवशादर्शितविकृतचेष्टत्वात् , गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात्, तृतीयस्तु गम्भीरो दैन्यादिवत्त्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्तान प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथोत्तानं तथैव, गम्भीरम्-अगाधमवभासते सक्की श्रयत्वादिना तथा गम्भीरमगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना । तथा गम्भीरमगावं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति । पुरुषस्तु-उत्तानस्तुच्छः उत्तान एवावभासते प्रदर्शिततुच्छत्ववि ++++++01 .०० ......++000................................... ............................ 18091 Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy