________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
||४०८॥
Jain Education Intern
कारत्वाद्, द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वात्, चतुर्थः सुज्ञानः । उदकसूत्रवदुदधिमूत्रद्वयमपि सदान्तिकमवसेयमिति, अथवा उत्तानः समाधत्वादेक उदधिः - उदधिदेशः पूर्वं पश्चादपि उत्तान एव वेलाया बहिःसमुद्रेष्वभावात्, द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात् तृतीयस्तु गम्भीरः वेलापू पश्चाद्वेलाविगमेनोत्तान उदधिः, चतुर्थः मुज्ञानः । समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह -
चारि तरगा पं० त०-समुदं तरामीतेगे समुह तरह, समुदं तरामीतेगे गोपय तरह गोपय तरामीतेगे समुह तरह, गोपयं तरामीतेगे गोपयं तरह ४, १, । चत्तारि तरगा पं० त० - समुद्द तरित्ता जाममेगे समुद्दे विसीस (य), समुद्द तरिता णाममेगे गोपर विसीय ४, २, (सू० ३५९ ) । चत्तारि कुंभा पं० त० - पुणे णाममेगे पुणे, पुणे णाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे, णाममेगे तुच्छे पवामेव बत्तारि पुरिसजाया पं० त०पुणे णाममेगे पुणे ४, बत्तारि कुंभा पं० त०--पुण्णे णाममेगे पुण्णोभासी, पुण्णे णाममेगे तुच्छोभासी ४, एवामेवारि पुरिसजाया पं० त०- पुण्णे णाममेगे पुण्णोभासी ४, बत्तारि कुंभा पं० त०-- पुण्णे णाममेगे पुण्णरूवे, पुणे णाममेगे तुच्छरूवे ४, एवामेव बत्तारि पुरिसजाया पं० त० – पुण्णे णाममेगे पुण्णरूवे ४, बत्तारि कुंभा पं० त० -- पुणे णाममेगे पितट्ठे, पुण्णेवि पगे अवदले, तुच्छे वि पगे पितट्ठे, तुच्छेवि पणे भबदले, एमामेवबारि पुरिसजाया पं० त०- पुण्णेवि पगे पितट्ठे ४, तद्देव चत्तारि कुंभा पं० त०-- पुण्णे वि पगे विस्संदर, पुणेवि एगे नो विस्संदा, तुच्छे वि पगे विस्संदर, तुच्छे वि पगे न विस्संदर, पवामेव बत्तारि पुरिसजाया पं० त०-- पुण्णे वि पगे विस्संदर, पुण्णे वि पगे नो विस्संदर ४, तद्देव चत्तारि कुंभा पं० त० - भिण्णे जजरिए
For Private & Personal Use Only
सू० ३५८ ।
||४०८||
www.jainelibrary.org