SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सू०-३६० । श्रीस्थाना सूत्रदीपिका वृत्तिः । ॥४०९॥ +000000000०००००००००००००००००००00000000000000000000000० परिस्साई भपरिस्साई, एवामेव चउब्धिहे चरित्ते ५० त--भिषणे जाव अपरिस्साई, चत्तारि कुभा पं० त०-. मधुकुंभे णाम एगे महुप्पिहाणे, महुकुमे णाम एगे विसप्पिदाणे, विसकु णाम पगे महुप्पिहाणे, विसकुमे णाम पगे विसप्पिहाणे, एवामेव चत्तारि पुरिसजाया पंत-महुकुमे णाम एगे महुप्पिहाणे ४,-'हिययमपावमकलुस. जीहाऽविय महुरभासिणी निच्च । जम्मि पुरिसम्मि विज्जइ. से महुकु मे महुपिहाणे ॥१॥ हिययमपावमकलुस, जी हाऽवि य कडुयमासिणी निच्च । जंमि पुरिसमि विज्जइ, से महुकुमे विसपिदाणे ॥२॥ जं हियपं कलुसमयं, जीहाऽवि य महुरभासिणी णिञ्च । जमि पुरिसमि विज्जइ से विसकुंभे महुपिहाणे (३॥ ज द्वियय कलुसमय, जोद्दा ऽवि यदुयभासिणी णिच्च । जम्मि पुरिस मि विज्जइ (दीसइ) से विसकुमे विसपिहाणे ॥४॥ (सू० ३६२।। ___'चत्तारि तरंगे'त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरकाः, समुद्र-समुद्रवत् दुस्तरं सर्वविरत्यादिक कार्य तरामिकरोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति-समर्थयतीत्येकः, अन्यस्तु तदभ्युप गम्यासमर्थत्वात् गोष्पदतत्कल्प देशविरत्यादिकमल्पतमतरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्रप्रायमपि साधय तीतिचतुर्थःप्रतीतः १। समुद्रप्रायं कार्य दरीत्वा-निर्वाह्य समुद्रप्रायप्रयोजनान्तरे विषीदति-न तम्भिवाहयतीति,विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २ । पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह-सुगमश्चाय, नवर पूर्णः सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो मध्वादिभृतः, द्वितीये भगे तुच्छो-रिक्तः, तृतीये तुच्छोऽपूर्णावययो लघुर्वा, चतुर्थः सुज्ञानः, पुरुषस्तु पूर्णों जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिगुणैरथवा संपूर्णो धनेन गुणैर्वा पूर्व पश्चादपि ते पूर्ण एवं शेषा अपि २, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते दृष्टणामिति पूर्णा 0.00000000000000000000000000000000000000000000००००००० ॥४०९॥ Jan Education International For Privals & Personal use only www.jainelibrary.ory
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy