SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ | सू०३५७ ३.८। श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥४०६॥ ...+++000000+++++0000000++++++0000००++00000040+0++++ येति । हीनसत्त्वतया-सवाभावेन, मतिः-भयवार्ताश्रयणभीषणदर्शनादिननिता बुद्धिस्तया, तदर्थोपयोगेन-इहलोका दिभयलक्षणार्थपर्यालोचनेनेति । चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया, मत्या-सुरतकथाश्रवणादिजनितबुद्धया, तदर्थोपयोगेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया, मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्धया, तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति ५, संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्र व्यक्तञ्च, किन्तु कामाः-शब्दादयः, शृंगाराः-देवानामैकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात् तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात् , करुणो हि रसः शोकस्वभावः, 'करुणः शोकप्रकृति'रिति वचनात् इति, तिरश्चां बीभत्सा जुगुप्सास्पदत्वात् , बीभत्सरसो हि जुगुप्सात्मको, नैरयिकाणां रौद्रा-दारुणा आत्यन्तिकमनिष्टत्वेन क्रोधोत्पादकत्वात् रौद्ररसो हि क्रोधरूपो || एते च कामास्तुच्छगम्भीरयोधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह चत्तारि उदगा पं० २०-उत्ताणे णाम एगे उत्ताणोदए, उत्ताणे णाम पगे गंभीरोदए, गंभीरे णाम पगे उत्ताणोदए, गंभीरे णाम पगे गंभीरोदप १, एवामेध चत्तारि पुरिसजाया पं० त०-उत्ताणे गाम पगे उत्ताण-बियप उत्ताणे नाम एगे गंभीरहियप ४, २, चत्तारि उदगा पं० त०-उत्ताणे णाम पगे उत्ताणोभासी, उत्ताणे णाम पगे गंभीरोभासी०४, ३, पवामेव चत्तारि पुरिसजाया 4 त०-उत्ताणे नाम पगे उत्ताणोभासी, उत्ताणे णाममेगे गभीरोभासी ४, ४, अत्तारि उदही पंत-उत्ताणे णाम एगे उत्ताणादही उत्ताणे णाम एगे गंभीरोदही ४, ५, पवामेव ...०००००.......०००००.................................." ॥४०६॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy