SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सू०३५६-३५७1 श्रीस्थानात सूत्रदीपिका वृत्तिः । ॥४.५॥ ग्रथन्तरापेक्षया कालक्षेपलभ्यस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कीर्णकर्षित-क्षेत्रादाकर्षित खलमानीत धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वभावा सा धान्यसङ्कर्षितसमानेति ८, इह च पुनितादेान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ॥ इयञ्च प्रव्रज्या एवं विचित्रा सञ्ज्ञावशाद् भवतीति संज्ञानिरूपणाय सूत्रपञ्चकम्-- चत्तारि सण्णा पं० त०-अहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा १, चउहि ठाणेहिं आहारसण्णा समुप्पजइ, त०-ओमकोट्ठयार, छुद्दावेयणिजस्स कम्मस्स उदएण, मईप, तदट्ठोवोगेण २, चउहि ठाणेहिं भयसण्णा समुप्पजर, त-हीणसत्तयाए, भयवेयणीयस्स कम्मस्स उदएण', 'मईप, तदह्रोवओगेण ३, चउहि ठाणेहि मेहुणसण्णा समुप्पज्जा, त-चितमंससोणिययाए, मोहणिजस्स कम्मस्स उदएण', मईप, तदट्ठोवओगेण ४, चउहि ठाणेहि परिग्गहसण्णा समुप्पज्जा, तं-अविमुत्तयाए लोभवेयणिज्जस्स कम्मस्स उदपण, मईप, तदट्ठोवोगेण ५ (सू०३५६ ) । चउन्विहा कामा ५० त-सिंगारा कलुणा बीभत्सा रोद्दा, सिंगारा कामा देवाण, कलुणा कामा मणुयाण', बीभत्सा कामा तिरिक्खजोणियाण, रोहा कामा रपयाण (सू० ३५७)। 'चत्तारीत्यादि मुगम, केवल संज्ञानं संज्ञा-चैतन्य, तच्चासातवेदनीयमोहनीयकम्र्मोदयजन्यविपाक(विकार युक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहा संज्ञा-आहाराभिलापः, भय संज्ञा-भयमोहनीयसम्पायो जीवपरिणामः, मैथुनसंज्ञा-वेदोदयजनितो मैथुनाभिलाषः, परिग्रहसंज्ञा-चारित्रमोहनीय(मोहोदय)जनितः परिग्रहाभिलाष इति, अवमकोष्ठतया-रिक्तोदरतया, मत्या-आहारकथाश्रवणादिजनितया, तदर्थोपयोगेन-सततमाहारचिन्त १४०५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy