Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू०३५६-३५७1
श्रीस्थानात सूत्रदीपिका वृत्तिः ।
॥४.५॥
ग्रथन्तरापेक्षया कालक्षेपलभ्यस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कीर्णकर्षित-क्षेत्रादाकर्षित खलमानीत धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वभावा सा धान्यसङ्कर्षितसमानेति ८, इह च पुनितादेान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ॥ इयञ्च प्रव्रज्या एवं विचित्रा सञ्ज्ञावशाद् भवतीति संज्ञानिरूपणाय सूत्रपञ्चकम्--
चत्तारि सण्णा पं० त०-अहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा १, चउहि ठाणेहिं आहारसण्णा समुप्पजइ, त०-ओमकोट्ठयार, छुद्दावेयणिजस्स कम्मस्स उदएण, मईप, तदट्ठोवोगेण २, चउहि ठाणेहिं भयसण्णा समुप्पजर, त-हीणसत्तयाए, भयवेयणीयस्स कम्मस्स उदएण', 'मईप, तदह्रोवओगेण ३, चउहि ठाणेहि मेहुणसण्णा समुप्पज्जा, त-चितमंससोणिययाए, मोहणिजस्स कम्मस्स उदएण', मईप, तदट्ठोवओगेण ४, चउहि ठाणेहि परिग्गहसण्णा समुप्पज्जा, तं-अविमुत्तयाए लोभवेयणिज्जस्स कम्मस्स उदपण, मईप, तदट्ठोवोगेण ५ (सू०३५६ ) । चउन्विहा कामा ५० त-सिंगारा कलुणा बीभत्सा रोद्दा, सिंगारा कामा देवाण, कलुणा कामा मणुयाण', बीभत्सा कामा तिरिक्खजोणियाण, रोहा कामा रपयाण (सू० ३५७)।
'चत्तारीत्यादि मुगम, केवल संज्ञानं संज्ञा-चैतन्य, तच्चासातवेदनीयमोहनीयकम्र्मोदयजन्यविपाक(विकार युक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहा संज्ञा-आहाराभिलापः, भय संज्ञा-भयमोहनीयसम्पायो जीवपरिणामः, मैथुनसंज्ञा-वेदोदयजनितो मैथुनाभिलाषः, परिग्रहसंज्ञा-चारित्रमोहनीय(मोहोदय)जनितः परिग्रहाभिलाष इति, अवमकोष्ठतया-रिक्तोदरतया, मत्या-आहारकथाश्रवणादिजनितया, तदर्थोपयोगेन-सततमाहारचिन्त
१४०५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454