Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः ।
॥४०१ ॥
Jain Education Intern
पेण, चउहि ठाणेहि जीवा देवकिब्बिसियत्ताए कम्म पगरेति, तं०-अरहंताण अवण्ण वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्न ं वदमाणे, आयरियउवज्झायाणमवन्न वदमाणे, चाउवण्णस्स संघस्स अवण्ण वदमाणे ( सू० ३५४) । 'चविहे संवासे 'सुगम', नवर खिया सह संवसनं - शयनं संवासः, द्यौः-स्वर्गः, तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य भवनपतिविशेषस्यायमासुर एवमितरौ, नवर राक्षसो व्यन्तरविशेषः, चतुर्भङ्गिकासूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति । पुरुपक्रियाधिकारादेवापञ्च ससूत्र, तत्र देव ३ | असुर २ राक्षस १ मनुष्य अपध्वंसनमपध्वंसश्चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः देवा अमुरी राक्षसी नारी तत्रासुरभावनाजनित आसुरः येषु चानुष्ठानेषु वर्त्तमानोऽमुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, [ एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, सम्मोह भावनाजनितः सम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति इह च कन्दर्प भावनाजनितः कान्दर्पोऽपध्वंसः पञ्चमोऽस्ति स च सन्नपि नोक्तः, चतुःस्थानकानुरोधाद् भावना हि पञ्चागमेऽभिहिताः ।] आह च" कंदष्प १ देवकिल्विस २, अभिगा ३ आमुराय ४ संमोहा ५ । एया उ संकिलिट्ठा, पंचविद्या भावणा भणिया ||१||" आसाञ्च मध्ये यः यस्यां भावना वर्त्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद्, उक्तं च- "जो संजओवि एयासु, अप्पसत्थासु as च । सो विहे गच्छर, सुरेस भइओ चरणहीणो || १ || "त्ति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूप भूतान्यसुरादित्वसाधनकर्म्मणां कारणानि सूत्रचतुष्टयेनाह - - ' चउहिं ठाणेही 'त्यादि सूत्रचतुष्टयं सुगम, नवरमसुरेषु भव आसुरः असुरविशेषस्तद्द्भावः आसूरत्वं तस्मै आसुरत्वाय, तदर्थमित्यर्थः, तद्यथा-को
For Private & Personal Use Only
सू०-३५४ ।
॥४०१॥
www.jainelibrary.org

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454