SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः । ॥४०१ ॥ Jain Education Intern पेण, चउहि ठाणेहि जीवा देवकिब्बिसियत्ताए कम्म पगरेति, तं०-अरहंताण अवण्ण वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवन्न ं वदमाणे, आयरियउवज्झायाणमवन्न वदमाणे, चाउवण्णस्स संघस्स अवण्ण वदमाणे ( सू० ३५४) । 'चविहे संवासे 'सुगम', नवर खिया सह संवसनं - शयनं संवासः, द्यौः-स्वर्गः, तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य भवनपतिविशेषस्यायमासुर एवमितरौ, नवर राक्षसो व्यन्तरविशेषः, चतुर्भङ्गिकासूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति । पुरुपक्रियाधिकारादेवापञ्च ससूत्र, तत्र देव ३ | असुर २ राक्षस १ मनुष्य अपध्वंसनमपध्वंसश्चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः देवा अमुरी राक्षसी नारी तत्रासुरभावनाजनित आसुरः येषु चानुष्ठानेषु वर्त्तमानोऽमुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, [ एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, सम्मोह भावनाजनितः सम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति इह च कन्दर्प भावनाजनितः कान्दर्पोऽपध्वंसः पञ्चमोऽस्ति स च सन्नपि नोक्तः, चतुःस्थानकानुरोधाद् भावना हि पञ्चागमेऽभिहिताः ।] आह च" कंदष्प १ देवकिल्विस २, अभिगा ३ आमुराय ४ संमोहा ५ । एया उ संकिलिट्ठा, पंचविद्या भावणा भणिया ||१||" आसाञ्च मध्ये यः यस्यां भावना वर्त्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद्, उक्तं च- "जो संजओवि एयासु, अप्पसत्थासु as च । सो विहे गच्छर, सुरेस भइओ चरणहीणो || १ || "त्ति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूप भूतान्यसुरादित्वसाधनकर्म्मणां कारणानि सूत्रचतुष्टयेनाह - - ' चउहिं ठाणेही 'त्यादि सूत्रचतुष्टयं सुगम, नवरमसुरेषु भव आसुरः असुरविशेषस्तद्द्भावः आसूरत्वं तस्मै आसुरत्वाय, तदर्थमित्यर्थः, तद्यथा-को For Private & Personal Use Only सू०-३५४ । ॥४०१॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy