Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१०.४.०...
सू० ३४२.३५२।
भीस्थाना
सूत्रदीपिकावृत्तिः ।
॥३९५॥
ससमाणे ३१ अत्तारि कडा पतसुखकडे विदलकडे चम्मकढे कंबलकडे ३२ एवामेव चत्तारि पुरिसजाया पंतसुंबकडसमाणे जाव कंवलकडसमाणे ३३. (सू०३४९) चउन्विहा च उप्पदा पं० त० पगखुरा दुखुरा गंडीपया सण फया ३४; चउब्विहा पक्खी ५० त० चम्मपक्खी रोमपक्खी समुग्गपक्खी विततपक्खी ३५ चउबिहा खुणा त०बांदिया तेइंदिया चरिदिया संमुच्छिमपचिदियतिरिक्खजोणिया ३६ (सू० ३५०) चत्तारि पानी पंत णिवत्ता णाम एगे णो परिवत्ता, परिवहत्ता णाम एगे णो णिवइत्ता, पगे णिवइत्ता वि परिवत्ता वि, एगे णो निवरत्ता णो परिवइत्सा ३७, पबामेव चत्तारि भिक्खागा प० ते-णिवत्ता णाम पगे णो परिवत्ता ४, ३८, (सू० ३५१) चत्तारि पुरिसजाया पं०-णिकडे णाम पगे णिक्कट्ठ, णिक? णाम पगे अनिक ४,३९, चत्तारि पुरिसजाया पं० २०निको नाममेगे निकट्टप्पा, निको नाममेगे अनिकट्टप्पा ४, ४०, चत्तारि पुरिसजाया पं० २० बुहे णाम एगे बुधे ४,४१, चत्तारि पुरिसजाया ५० त०-चुघे णाम एगे बुधहियए ४, ४२, चत्तारि पुरिसजाया ५० त-मायाणुकपते णाममेणे जो पराणुकाते ४, ५३ (२० ३५२) ।
__ 'पुक्खले त्यादि. 'एगेण वासेण"ति एकया दृष्टया भावयतीति-उदकस्नेहवतीं करोति धान्यादिसन्निभादनसमर्थामिति यावद् भुत्रमिति गम्यते, जिह्मस्तु बहुभिर्वषणैरेकमेव वर्षमब्दं यावद् भुवं मादयति नैव वा भावयति रूक्षत्वात्तज्जलस्वेति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कला.तसमानादयः पुरुषाधिकारवाद अभगृह्या ति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकाल यावच्छुभस्वभावमीश्वर वा देहिनं यः करोत्यसाबाद्यमेघश्यानः, एवं स्तोकतरस्तांकतमकालापेक्षया द्वितीयतृतीयमेघसमानौ, असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकु
Jan Education
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454