SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ १०.४.०... सू० ३४२.३५२। भीस्थाना सूत्रदीपिकावृत्तिः । ॥३९५॥ ससमाणे ३१ अत्तारि कडा पतसुखकडे विदलकडे चम्मकढे कंबलकडे ३२ एवामेव चत्तारि पुरिसजाया पंतसुंबकडसमाणे जाव कंवलकडसमाणे ३३. (सू०३४९) चउन्विहा च उप्पदा पं० त० पगखुरा दुखुरा गंडीपया सण फया ३४; चउब्विहा पक्खी ५० त० चम्मपक्खी रोमपक्खी समुग्गपक्खी विततपक्खी ३५ चउबिहा खुणा त०बांदिया तेइंदिया चरिदिया संमुच्छिमपचिदियतिरिक्खजोणिया ३६ (सू० ३५०) चत्तारि पानी पंत णिवत्ता णाम एगे णो परिवत्ता, परिवहत्ता णाम एगे णो णिवइत्ता, पगे णिवइत्ता वि परिवत्ता वि, एगे णो निवरत्ता णो परिवइत्सा ३७, पबामेव चत्तारि भिक्खागा प० ते-णिवत्ता णाम पगे णो परिवत्ता ४, ३८, (सू० ३५१) चत्तारि पुरिसजाया पं०-णिकडे णाम पगे णिक्कट्ठ, णिक? णाम पगे अनिक ४,३९, चत्तारि पुरिसजाया पं० २०निको नाममेगे निकट्टप्पा, निको नाममेगे अनिकट्टप्पा ४, ४०, चत्तारि पुरिसजाया पं० २० बुहे णाम एगे बुधे ४,४१, चत्तारि पुरिसजाया ५० त०-चुघे णाम एगे बुधहियए ४, ४२, चत्तारि पुरिसजाया ५० त-मायाणुकपते णाममेणे जो पराणुकाते ४, ५३ (२० ३५२) । __ 'पुक्खले त्यादि. 'एगेण वासेण"ति एकया दृष्टया भावयतीति-उदकस्नेहवतीं करोति धान्यादिसन्निभादनसमर्थामिति यावद् भुत्रमिति गम्यते, जिह्मस्तु बहुभिर्वषणैरेकमेव वर्षमब्दं यावद् भुवं मादयति नैव वा भावयति रूक्षत्वात्तज्जलस्वेति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कला.तसमानादयः पुरुषाधिकारवाद अभगृह्या ति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकाल यावच्छुभस्वभावमीश्वर वा देहिनं यः करोत्यसाबाद्यमेघश्यानः, एवं स्तोकतरस्तांकतमकालापेक्षया द्वितीयतृतीयमेघसमानौ, असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकु Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy