Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 382
________________ सू०३३८ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३७२॥ ००००००००००000000000000000000०००००००००००००००००००००००००.. क्षणस्वभागभावाद् अधो दीपशिखावत् , तथा निरुपग्रहतया-धर्मास्ति जायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्न्यादिरहितपगुवत् , तथा रूक्षतया सिकतामुष्टिवत् , लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा| परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमदिया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्ता अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री चडबिहे गाए पं० २०-आहरणे आहरणतद्देसे आहरणतद्दोसे उवण्णासोवणए १, आहरणे वउविहे पं. त-अवाए उवाए ठवणाकम्मे पडुप्पण्णविणासी २, आहरणतद्देसे चउब्धिहे पं० २०-अणुसिठ्ठी उयालंभे पुच्छा णिस्सावयणे ३, आहरणतद्दोसे चउविहे पं० त० अधम्मज्जुए पडिलोमे अंतोवणीए दुरोवणीए ४, उवण्णासोवणए चब्बिहे पं० त०-तब्वत्थुए तदण्णवत्थुए पडिनिभे हेऊ ५, हेऊ चउबिहे ५० त०-जावए थावर सए लूसए, अहवा हेऊ चउविहे पतं-पच्चक्खे अणुमाणे ओवम्मे (उवमे), आगमे, अहवा हेऊ चउब्धिहे पं०२०-अस्थित्त अस्थि सो हेऊ १, अत्थि तणत्थि सो हेऊ२, णत्थि त अस्थि सो हेऊ ३, णस्थि तणस्थि सो हेऊ ४ (सू० ३३८)। तत्र ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञात-दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो यत्र दृष्टान्तः, स साधतिरो द्विधेति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदाद् द्विधा तत्र चरितं यथा निदान दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति निदर्शनीय, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहेि .0000000000000000000000000000000000000000000000000०..... ॥३७२॥ Jan Education For Privals & Fersonal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454