Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सु०३४२-३४४।
श्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
॥३८६॥
000000000000000000000000000000000000000000000000....."
विषेण-स्वकीयाशीप्रभवण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतामिति कचित्पाठे तव्याप्तामित्यर्थः, 'विसट्टमाणि' विकसन्तीं विदलन्ती 'कर्त' विधातुं विषयः स-गोचरोऽसौ, अथवा 'से' तस्य वृश्चिकस्य, विषमेवार्थों विषार्थस्तद्भावः तत्ता तस्या विषार्थतायाः-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः, सम्पत्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करेंसुत्ति अकार्षवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचन निर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थ, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैमालिकत्वज्ञापनार्थः, समयक्षेत्र-मनुष्यक्षेत्रम् । विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह--
चउब्धिहे वाही प० त०--वातिए पित्तिए सि भए सण्णिवाइए । चउब्विहा तिगिन्छा पं० त० -विजो ओसहाई आउरे परियारिए १ ( सू० ३४२ ) । चत्तारि तिगिच्छगा ५० त०-आततिगिच्छए नाम एगे णो परतिगिच्छए १, परतिगिच्छए णाम एगे णो आततिगिच्छए ४. १, चत्तारि पुरिसजाया ५० त-वणकरे णाम पगे णो वणपरिमासी, वणपरिमासी णाम एगे णो वणकरे, एगे वणकरे वि बणपरिमासी वि, एगे णो वणकरे णो वणपरिमासी १, चत्तारि पुरिसजाया प० त०-वणकरे णाम एगे वणसारक्खी ४, २, चत्तारि पुरिसजाया ५० त०-वणकरे णाम एगे वणसारोही ४, ३, चत्तारि वणा प० त०-अंतोसल्ले णाम पगे णो वदिसल्ले ४, १, एवामेव चत्तारि पुरिसजाया प० त०-अतोसल्ले णाम एगे णो बहिंसल्ले ४, २, चत्तारि वणा पं० त०अंतोदुढे नाम पगे णो बाहि दुद्वे. बाहिं दुढे नाम पगे नो अंतो४,३ एवामेव चत्तारि पुरिसजाया पंत-अतो दुट्टे णाम एगे णो बाहि दु४, ४ (सू ३४३) । चत्तारि पुरिसजाया पंत-सेयंसे णाम पगे सेयंसे, सेय से णाम
॥३८६॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454