________________
सु०३४२-३४४।
श्रीस्थानाङ्ग
सूत्रदीपिकावृत्तिः ।
॥३८६॥
000000000000000000000000000000000000000000000000....."
विषेण-स्वकीयाशीप्रभवण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतामिति कचित्पाठे तव्याप्तामित्यर्थः, 'विसट्टमाणि' विकसन्तीं विदलन्ती 'कर्त' विधातुं विषयः स-गोचरोऽसौ, अथवा 'से' तस्य वृश्चिकस्य, विषमेवार्थों विषार्थस्तद्भावः तत्ता तस्या विषार्थतायाः-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः, सम्पत्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करेंसुत्ति अकार्षवृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचन निर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थ, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैमालिकत्वज्ञापनार्थः, समयक्षेत्र-मनुष्यक्षेत्रम् । विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह--
चउब्धिहे वाही प० त०--वातिए पित्तिए सि भए सण्णिवाइए । चउब्विहा तिगिन्छा पं० त० -विजो ओसहाई आउरे परियारिए १ ( सू० ३४२ ) । चत्तारि तिगिच्छगा ५० त०-आततिगिच्छए नाम एगे णो परतिगिच्छए १, परतिगिच्छए णाम एगे णो आततिगिच्छए ४. १, चत्तारि पुरिसजाया ५० त-वणकरे णाम पगे णो वणपरिमासी, वणपरिमासी णाम एगे णो वणकरे, एगे वणकरे वि बणपरिमासी वि, एगे णो वणकरे णो वणपरिमासी १, चत्तारि पुरिसजाया प० त०-वणकरे णाम एगे वणसारक्खी ४, २, चत्तारि पुरिसजाया ५० त०-वणकरे णाम एगे वणसारोही ४, ३, चत्तारि वणा प० त०-अंतोसल्ले णाम पगे णो वदिसल्ले ४, १, एवामेव चत्तारि पुरिसजाया प० त०-अतोसल्ले णाम एगे णो बहिंसल्ले ४, २, चत्तारि वणा पं० त०अंतोदुढे नाम पगे णो बाहि दुद्वे. बाहिं दुढे नाम पगे नो अंतो४,३ एवामेव चत्तारि पुरिसजाया पंत-अतो दुट्टे णाम एगे णो बाहि दु४, ४ (सू ३४३) । चत्तारि पुरिसजाया पंत-सेयंसे णाम पगे सेयंसे, सेय से णाम
॥३८६॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org