SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ सू०३४२३४४। श्रीस्थानाङ्ग सूत्रदीपिकावृत्तिः । ॥३८७॥ पगे पावसे, पावंसे णाम एगे सेयंसे, पावसे णाम एगे पावसे ४, १. चत्तारि पुरिसजाया पं० त०-सेयंसे णाम पगे सेयंसेत्ति सालिसप, सेयंसे णाम एगे पावंसेत्ति सालिसप ४, २, चत्तारि पुरिसजाया पं० २०सेयंसे णाम पगे सेयंसेत्ति सालिसए मण्णइ, सेयंसेत्ति णाम पावंसेत्ति सालिसप मण्णइ ४. ३, चत्तारि पुरिसजाया पंत सेयंसेत्ति णाममेगे सेयंसे. ४, ४, चत्तारि पुरिसजाया पंत-आघवेत्ता णाममेगे णो परिभावइत्ता, परिभावइत्ता णाममेगे णो आघवइत्ता ४, ५, चत्तारि पुरिसजाया पं० त०-आघवइत्ता णाममेगे णो उछजीवी संपण्णे, उछजीवी संपण्णे णाममेगेणो आघवइत्ता ४, ६, चउन्विहा रुखविगुब्बणा पंत पचालत्ताप पत्तत्ताप पुप्फत्ताए फलत्ताए (सू० ३४३ )। ___'चउविहे' इत्यादि मुगमं, किन्तु वातो निदानमस्येति वातिकः, एवं सर्वत्र, नवरं सन्निपातः-संयोगो द्वयोस्त्रयाणां वेति, वातादिस्वरूपं चैतम्--"तत्र रूक्षो १ लघुः २ शीतः३, खरः ४ सूक्ष्म५श्वलोऽ६निल: पित्तं सस्नेह १ तीक्ष्णो २ ष्णं ३, लघु ४ वि (मि श्रं५सरं६ द्रवम् ।।१।। कफो गुरु १ हिमः २ स्निग्धः३, प्रक्लेदी ४ स्थिर ५ पिच्छलः ६ । सन्निपातस्तु सङ्कीर्ण-लक्षणो द्वयादिमीलकः ॥२॥" वातादीनां कार्याणि पुनरिमानि-पारुष्यसकोचनतोदशृल-श्यामत्वमगव्यथचेष्टभङ्गाः । सुप्तत्वशीतत्वखरत्वशोपाः, कर्माणि वायोः प्रवदन्ति तज्झाः ॥१॥ परिस्रवस्वेदविदाहरोगा, बैगन्ध्यसङ्कले दविपाककोपाः । प्रलापम भ्रमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्झाः ॥२॥ श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः । उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्झाः ॥३॥" इति । अनन्तरं व्याधिवतोऽधुना तस्यैव विचिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह-'चउबिहे ॥३८७॥ Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy