SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सू०३३८ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३७२॥ ००००००००००000000000000000000०००००००००००००००००००००००००.. क्षणस्वभागभावाद् अधो दीपशिखावत् , तथा निरुपग्रहतया-धर्मास्ति जायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्न्यादिरहितपगुवत् , तथा रूक्षतया सिकतामुष्टिवत् , लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा| परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमदिया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्ता अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री चडबिहे गाए पं० २०-आहरणे आहरणतद्देसे आहरणतद्दोसे उवण्णासोवणए १, आहरणे वउविहे पं. त-अवाए उवाए ठवणाकम्मे पडुप्पण्णविणासी २, आहरणतद्देसे चउब्धिहे पं० २०-अणुसिठ्ठी उयालंभे पुच्छा णिस्सावयणे ३, आहरणतद्दोसे चउविहे पं० त० अधम्मज्जुए पडिलोमे अंतोवणीए दुरोवणीए ४, उवण्णासोवणए चब्बिहे पं० त०-तब्वत्थुए तदण्णवत्थुए पडिनिभे हेऊ ५, हेऊ चउबिहे ५० त०-जावए थावर सए लूसए, अहवा हेऊ चउविहे पतं-पच्चक्खे अणुमाणे ओवम्मे (उवमे), आगमे, अहवा हेऊ चउब्धिहे पं०२०-अस्थित्त अस्थि सो हेऊ १, अत्थि तणत्थि सो हेऊ२, णत्थि त अस्थि सो हेऊ ३, णस्थि तणस्थि सो हेऊ ४ (सू० ३३८)। तत्र ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञात-दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो यत्र दृष्टान्तः, स साधतिरो द्विधेति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदाद् द्विधा तत्र चरितं यथा निदान दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति निदर्शनीय, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहेि .0000000000000000000000000000000000000000000000000०..... ॥३७२॥ Jan Education For Privals & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy