SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सू० ३३५-३३७ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । 0000000000000०००० .000000000000000000000000000644666 'एगजीवेत्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति । पूर्व पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह चउण्हमेग सरीर णो पस्स भवइ, तं-पुढविकाइयाण आउ० तेउ० वणस्सइकाइयाण (सू० ३३५) । चत्तारि इंदियत्था पुट्ठा वेदें ति, त-सोइ दियत्थे घाणिदियत्थे जिभिदियत्थे फासिदियत्थे (सू० ३३६) । चउहि ठाणेहि जीवा य पुग्गला य णो संचाएंति रहिया लोगता गमणताए, त०-गतिअभावेण निरुवग्गहताए लुक्ख. ताए लोगाणुभावेण (सू० ३३७) ।। 'चउण्ह'मित्यादि कण्ठ्य, किन्तु 'णो पस्सं'ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात , कचित 'नो सुपस्स"ति पाठः, तत्र न सुखदृश्य-न चक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमेवेत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पश्चानामपि तदेकमनेक वा अदृश्यमिति चतुर्णामित्युक्त, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह-'चत्तारि इंदिये'त्यादि, स्पष्ट', किन्तु इन्द्रियैरयन्ते-अधिगम्यन्त इतीन्द्रियार्थाः-शब्दादयः, 'पुठ्ठ'त्ति स्पृष्टाः-इन्द्रियसम्बद्धा 'वेए तित्ति वेद्यन्ते आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, 'पुढे सुणेइ सद्दे'त्ति वचनात् , अनन्तर जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म चिन्तयन्नाह-'चउही'त्यादि, व्यक्त, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला य' इत्युक्त, 'नो संचाएति' न शक्नुवन्ति नाल 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायै-गमनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात् परतस्तेषां गतिल 6660000000000000000000000000000000000000000000000000 Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy