Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू० ३२७-३२९।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३६७॥
रतीति पाठान्तरम् , आकीर्णोऽन्य आरोहकदोषेण खलङ्कतया-गलितया वहति, अन्यस्तु खलुकः आरोहकगुणादाकीर्णतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दाान्तिका योज्याः, सूत्रे तु क्वचिन्नोक्ताः विचित्रत्वासूत्रगतेः । 'चत्तारित्ति मुगमानि, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिकिसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दार्शन्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयः-पराभिभव इति, सिंहतया-ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीनवृत्त्येति । पूर्व पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोकाऽधुनाऽप्रतिष्ठानादीनां तामेव प्रमाणत आह
__ चत्तारि लोगे समा पं० तं०-अपतिट्ठाणे णरए १ जंवूद्दीवे दीवे २ पालए जाणविमाणे ३ सयट्टसिद्ध महाविमाणे ४ चत्तारि लोए समा सपक्खिं सपडिदिसि पं० २०-सीमंतए नरप १ समयखेत्ते २ उडू विमाणे ३ ईसीपभारा पुढवी ४ (सू० ३२८)। उइढलोए णं चत्तारि विसरीरा पं० त०-पुढविकाइया आउ० वणस्सइ० ओराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० त०-एवं चेव, एवं तिरियलोगेवि ४ (सू० ३२९)।
'चत्तारी'त्यादि सूत्रद्वयं मुगमं, किन्तु अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां, स च योजनलक्ष, पालक पालकदेवनिर्मितं सौधर्मेन्द्रराबन्धि यानं च तद्विमानं च यानाय वा-गमनाय विमानं यानविमान, न तु शाश्वतमिति, सर्वार्थसिद्धं विमान । चत्वारो लोके समा भवन्ति, कथमित्याह- 'सपक्खिं सपडिदिसिं'ति समानाः पक्षाः-पार्धा दिशो यस्मिन् तत्सपक्षमिहेकारः प्राकृतत्वेन, तथा समानाः प्रतिदिशो-विदिशो यस्मिन् तत् सप्रतिदिक तद् यथा भवत्येवं समा भवन्तीति, सदृशाः पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयाहि द्रव्य
For Private & Personal use only
॥३६७॥
Jain Education
"www.jainelibrary.org

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454