Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सू०३२७
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
गमिष्यतीति सुगतिगामी, मुगतः-ईश्वर इत्यर्थः। दुर्गतस्तथैव दुर्गतिं गतो यात्राजनकुपिततन्मारणप्रवृत्तमकवत् , एवमन्ये त्रयः। तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्व पश्चाज्ज्योतिरिव ज्योतिः उपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेपौ मुज्ञातौ। तमः-कुकर्मकारितया मलिनस्वभावस्तमोऽज्ञानं बलं-सामर्थ्य यस्य स तमोऽन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चं.रादिरित्येकः, तथा तमस्तथैव ज्योतिर्ज्ञानं बलं यस्य आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा. अयं चासदाचारो ज्ञानवान् दिनचारी वाऽचौरादिरिति द्वितीयो, ज्योतिः-सत्कर्मकारितयोज्ज्वलनस्वभावः, तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः मुज्ञानः, अयं च सदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपज्जलणे'त्ति तमो-मिथ्याज्ञानमन्धकारं वा तदेव वलं तत्राऽथवा तमस्युक्तरूपे बले च सामर्थ्य प्ररज्यते-रति करोतीति तमोबलप्ररञ्जनः, एवं ज्योतिर्बलारजनः, ज्योतिः -सम्यग्ज्ञानमादित्यप्रकाशो वेति, एवमितरावपि, इहापि त एवं पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररजनविशेषिताः द्रष्टव्याः। 'परिण्णाय'त्ति, परिज्ञातानि-ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहतानि-कर्माणि-- कृष्यादीनि येन स परिज्ञातकर्मा, नो-न च परिज्ञाताः संज्ञा:-आहारसंज्ञाद्या येन सोऽपरिज्ञातसंज्ञः अभावितावस्थः प्रबजितः श्रावको बेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वान्न परिज्ञातका कृष्यायनिवृत्तः श्रावक इति द्वितीयः, तृतीयः साधुश्चतुर्थोऽसंयत इति । परिज्ञातका -सावधकरणकारणानुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रबजित इत्येकः, अन्यस्तु परिज्ञातगृहवासो न त्यक्तारम्भो दुष्प्रवजित इति द्वितीयः, तृतीयः साधुश्च
4...00000000000000000000000000000000004+000000000000000000000
11३६५
Jain Education
For Private & Personal use only
Howww.jainelibrary.org

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454