________________
श्रीस्थानाङ्ग
सूत्र
दीपिका वृत्तिः ।
||२८२||
Jain Education Intern
“ उपाय १ अग्गेणीय २, वीरिय ३ अस्थिनत्थि उ पवायं ४ | नाणप्पवायं ५ सच्च ६, आयप्पवायां च ७ कम्मं च ८ ||१|| पुब्वं पच्चक्खाणं ९, विज्जणुवाय १० अवंझ ११ पाणाउ १२ । किरियाविसालपुव्वं १३, चोदसम बिंदुसारं तु १४ || २ || उप्पा पयकोडी १, अग्गेणीयमि छन्नवइलक्खा २ । विरियम्मि सयरिलक्खा ३, लक्खा उ अणित्थिम्मि ४ || ३ || एगपऊणा कोडी, नाणपवार्यमि होइ पुव्वंमि ५ । एगा पयाण कोडी, उच्च पया सच्चामि ६ || ४ || हव्वीस कोडीओ, आयपवार्यमि होड़ पयसंखा ७ । कम्मपवाए कोडी, असीइलक्खेहिं अभ ि८ ||५|| चुलसीइसयसहस्सा, पच्चकखामि वन्निया पुव्वे ९ । एका पयाण कोडी, दससहसहिया य अणुवाए १० ||६|| छब्बीस कोडीओ, पयस्स पुग्वे अवंझनाममि ११ । पाणाउम्मि य कोडी छपन्नलक्खेहिं अमहिया १२ ||७|| नवकांडीओ संखा, किरियाविसामि वन्निया गुरुणा १३ | अद्धत्तेरस लक्खा, पयसंखा बिंदुसारम्मि १४ ||८|| तेषु गतं प्रविष्ट ं यत् श्रुतं तत्पूर्वगत- पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजन योगः अनुरूपोऽनुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्व भवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते यस्तु कुलकरादिवतव्यतागोचरः स गण्डिकानुयोग इति । पूर्वगतमनन्तरमुकं तत्र च प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वय', 'पायच्छित्ते 'त्ति तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं नित्ति प्रायः चित्तं वा शोधयतीति निरुक्तिवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, 'वियत्तकिच्चे 'त्ति व्यक्तस्य भावतो गीतार्थस्य कृत्यं करणीयं व्यक्तकृत्यं प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्च करोति तत्सर्व पापविशोधकमेव भवतीति, अथवा ज्ञानाद्यतिचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि
For Private & Personal Use Only
| सू० २६२-२६३ ।
॥२८२॥
www.jainelibrary.org