________________
%
सू०३२०॥
E
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३४६॥
पंत-जुत्ते णाम पगे जुत्ते ४, पवं जहा जाणेण चत्तारि आलावगा तहा जुग्गेणवि, पडिवक्खो तहेव, पुरिसजाया जाव सोभेत्ति । चत्तारि सारही प० त०-जोयावइत्ता णाम एगे ण विजोयावइत्ता, विजोयावइत्ता णाममेगे नो जोयावदत्ता, एगे जोयावइत्तावि विजोयावइत्तावि, एगे णो जोयावइत्ता णो विजोयावइत्ता, पवामेव चत्तारि हया ५० त०-जुत्ते णाम एगे जुत्ते, जुत्ते णाम एगे अजुत्ते ४, एवामेव चत्तारि पुरिसजाया प० त०-जुत्ते णाम एगे जुत्ते ४, एवं जुत्तपरिणए ४ जुत्तरूबे ४, जुत्तसोभे ४, मवेसि पडिवक्खो पुरिसजाया । चत्तारि गया पंतजुत्ते णाम एगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया ५० त-जुत्ते णाम एगे जुत्ते, ४ एवं जहा हयाण तहा गयाणवि भाणियव्वं, पडिचक्खो तहेव पुरिसजाया । चत्तारि जग्गारिया पंत-पंथजाई णाम एगे णो उप्पहजाई, उप्पहजाई णाममेगे जो पंथजाई, एगे पंथजाई वि उप्पहजाई वि, एगे णो पंथजाई णो उप्पहजाई, पवामेव चत्तारि पुरिसजाया । चत्तारि पुप्फा ६० त०-रूवसंपण्णे णाम एगे णो गंधसंपण्णे, गंधसंपण्णे णाम एगे णो रूवस पण्णे, एगे रूवस पण्णेवि गंधसंपण्णेवि, पगे णो रूवसंपण्णे णो गंधसंपण्णे, एवामेव चत्तारि पुरिसजाया पं० त० रूबसपण्णे णाम एगे णो सीलसपण्णे ४, चत्तारि पुरिसजाया ५० त०-जाइस पण्णे णाममेगे णो कुलसंपण्णे, ४, १, चत्तारि पुरिसज्जाया ५० त०-जाइसंपण्णे णाममेगे णो बलसपण्णे, बलसपणे णाममेगे णो जाइस'पण्णे ४, २, एवं जातीए य रुवेण य चत्तारि आलावगा ४, ३, एवं जातीए य सुपण य ४, ४, एव जातीए य सीलेण य ४, ५, एवं जाईए य चरित्तेण य ४, ६. चत्तारि पुरिसज्जाया पं० त०-कुलसपण्णे णाम एगे णो बलसंपण्णे, एवं कुलेण बलेण ४, ७, एवं कुलेण रूवेण य४, ८, एवं कुलेण सुतेण ४, ९, एवं कुलेण सीलेण ४, १०, एवं कुलेण चरित्तेण ४, ११, चत्तारि पुरिसज्जाया पं० त०-बलसंपण्णे णाम एगे णो रुयस पण्णे ४. १२,
॥३४६॥
Jan Education in
For Prve & Personal use only
www.jainelibrary.ory