Book Title: Sthanang Sutra Dipika Vrutti
Author(s): Vimalharsh Gani, Mitranandvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 355
________________ सू० ३१९-३२०। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥३४॥ वीरवत् , तपःशूरा अनगारा दृढप्रहारिवत् , दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्त च-"वेसमणवयणसंचोइया उ, ते तिरियजंभगा देवा । कोडिग्गसो हिरण, रयणाणि य तत्थ उवणेति ॥१॥" युद्धशूरो वासुदेवः कृष्णवत् , तस्य षष्टयधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति । उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उच्चच्छन्दः-उन्नताभिप्रायः औदार्यादियुक्तत्वात् , नीचच्छन्दस्तु-विपरीतो नीचोऽप्युक्त (च्च विपर्ययादिति । अनन्तरस्तू (मुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यासूत्राणि, सुगमानि, नवरममुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु पडपि सर्वदेवानां, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च पडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतस्त्र इति । उक्तलेश्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह चत्तारि जाणा पंत-जुत्ते णाम एगे जुत्ते, जुत्ते णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते, पवामेव चत्तारि पुरिसजाया पं० त०-जुत्ते णाम पगे जुत्ते, जुत्ते णाम एगे अजुत्ते ४, चत्तारि जाणा ५० त०-जुत्ते णाम एगे जुत्तपरिणए० ४, एवामेव चत्तारि पुरिसजाया त०-जुत्ते णाम एगे जुत्तपरिणए ४, चत्तारि जाणा पं० त०- जुत्ते णाम एगे जुत्तरूवे ४, पवामेव चत्तारि पुरिसजाया पंत-जुत्ते णाम पगे जुत्तरूवे ४, चत्तारि जाणा प० त०-जुत्ते णाम एगे जुत्तसोभे ४, पयामेव चत्तारि पुरिसजाया पं० त०जुत्ते णाम एगे जुत्तसोमे ४ । चत्तारि जग्गा ५० त-जुत्ते णाम एगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया Jan Education For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454