________________
सू० ३१९-३२०।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥३४॥
वीरवत् , तपःशूरा अनगारा दृढप्रहारिवत् , दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्त च-"वेसमणवयणसंचोइया उ, ते तिरियजंभगा देवा । कोडिग्गसो हिरण, रयणाणि य तत्थ उवणेति ॥१॥" युद्धशूरो वासुदेवः कृष्णवत् , तस्य षष्टयधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति । उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उच्चच्छन्दः-उन्नताभिप्रायः औदार्यादियुक्तत्वात् , नीचच्छन्दस्तु-विपरीतो नीचोऽप्युक्त (च्च विपर्ययादिति । अनन्तरस्तू (मुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्यासूत्राणि, सुगमानि, नवरममुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु पडपि सर्वदेवानां, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च पडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतस्त्र इति । उक्तलेश्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह
चत्तारि जाणा पंत-जुत्ते णाम एगे जुत्ते, जुत्ते णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते, पवामेव चत्तारि पुरिसजाया पं० त०-जुत्ते णाम पगे जुत्ते, जुत्ते णाम एगे अजुत्ते ४, चत्तारि जाणा ५० त०-जुत्ते णाम एगे जुत्तपरिणए० ४, एवामेव चत्तारि पुरिसजाया त०-जुत्ते णाम एगे जुत्तपरिणए ४, चत्तारि जाणा पं० त०- जुत्ते णाम एगे जुत्तरूवे ४, पवामेव चत्तारि पुरिसजाया पंत-जुत्ते णाम पगे जुत्तरूवे ४, चत्तारि जाणा प० त०-जुत्ते णाम एगे जुत्तसोभे ४, पयामेव चत्तारि पुरिसजाया पं० त०जुत्ते णाम एगे जुत्तसोमे ४ । चत्तारि जग्गा ५० त-जुत्ते णाम एगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया
Jan Education
For Private & Personal use only
www.jainelibrary.org