________________
सू०२७९-२८०।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
२९४||
दैन्यवान् क्षीणोर्जितवृत्तिः पूर्व पश्चादपि दीन एव अथवा दीनो-बहिवृत्त्या पुनर्दीनोन्तऽवृत्त्या इत्यादिश्चतुर्भङ्गी १, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपद व्याख्येय, दानपरिणतः अदीनः सन् दीनतया परिणतोऽन्तच्या इत्यादि चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा दीनमनाः स्वभावत एवानुम्नतचित्तः ४, दीनसङ्कल्पः उन्नतचित्तस्वभावोऽपि कथञ्चिद्दीनविमर्शः ५, तथा दीनप्रज्ञः हीनसूक्ष्मालोचनः ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपद, तथा दीनदृष्टिविच्छायचक्षुः ७, तथा दीनशीलसमाचारः हीनधर्मानुष्ठानः ८, तथा दीनव्यवहारो दीनान्योन्यदानप्रतिदानादिक्रियः हीनविवादो वा ९, तथा दीनपराक्रमो दी(ही नपुरुषकार इति १०, तथा दीनस्येव वृत्तिः-वर्तनं जीविका यस्य स दीनवृत्तिः ११, तथा दीन-दैन्यवन्तं पुरुष दैन्यवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची दीन वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति दीनजाति: १२, तथा दीनवदीनं वा भाषते दीनभाषी १३, दीनवदवभासनेप्रतिभाति अवभाषते वा-याचत इत्येवंशीलो दीनावभासी दीनावभाषी वा १४. तथा दीन नायक सेवत इति दीनसेवी १५, तथा दीनस्येव पर्यायोऽवस्था-प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः १६, 'दीनपान्याले'त्ति दीनः परिवारो यस्य स तथा १७, 'सम्बत्थ चउभंगो'त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्राच्या इति । पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री--
चत्तारि पुरिसज्जाया पंत-अज्जे णाम एगे अज्जे, अज्जे णाम एगे अणज्जे, अणज्जे नाम एगे अज्जे, अणज्जे नाम पगे अणजे ४-१ । चत्तारि पुरिसजाया प० त०-अज्जे णाम' पगे अज्जपरिणए. ४-२ । एवं
܂
॥२९४॥
Jan Education Instamal
For Private & Personal use only
www.jainelibrary.org