________________
सू०१६३।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१७६॥
तमस्तमःप्रभादिकेति ॥ उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वक तासु गत्यादि निरूपयन् 'तओ दिसे'त्यादिसूत्राणि चतुर्दश सुगमानि, नवरं दिश्यते-व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक, सा च नामादिभेदेन सप्तधा, आह च “नाम १ ठवणा २ दविए ३, खेत्तदिसा ४ तावखेत ५ पनवए ६ । सत्तमिया भावदिसा, सा होअट्ठारसविहा उ ॥१॥" तत्र द्रव्यस्य - पुद्गलस्कन्धादेर्दिन द्रव्यदिक, क्षेत्रस्य-आकाशस्य दिक् क्षेत्रदिक, सा चैवं-"अट्ठपएसो रुयगो, तिरियंलोगस्स मज्झयारंमि । एस पभवो दिसाण, एसेव भवे अणुदिसाण ॥१॥ तत्र पूर्वाद्या महादिशश्चतस्रोऽपि द्विप्रदेशादिका द्वयुत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-“दुपदेसादि दुरुत्तर ४, एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा, चउरादि अणुत्तरा दुन्नि २ ॥१॥ सगडुद्धिसंठियाओ, महादिसाओ हवंति चत्तारि । मुत्तावलीओ चउरो, दो चेव य होति रुयगनिभा ॥२॥" नामानि चासाम्-"ईद १ ग्गेयी २ जम्मा ३ य, नेरई ४ वारुणी ५ य वायव्वा ६ । सोमा ७ ईसाणावि य ८, विमला य ९ तमा य १० बोद्धव्या ॥१॥" तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा चाऽनियता, यत उक्त-"जेसिं जत्तो सूरो, उदेइ तेसिं तई हवइ पुब्वा । तावक्खित्तदिसाओ, पयाहिण सेसियाओ सिं ॥१॥" तथा प्रज्ञापकस्य-आचार्यादेर्दिक, प्रज्ञापकदिक सा "चैवं-पनवओ जयभिमुहो, सा पुव्या सेसिया पयाहिणी। तस्सेवऽणुगंतव्वा, अग्गेयाई दिसा नियमा ॥१॥ भावदिक चाष्टादशविधा-"पुढवि १ जल २ जलण ३ वाया ४, मूला ५ खंध ६ ग्ग ७ पोरबीया य ८ । वि ९ ति १० चउ ११ पंचिंदियतिरिय १२, नारगा १३ देवसंघाया १४ ॥१॥ संमुच्छिम १५ कम्मा १६ कम्म
॥२७६॥
Jan Education internet
For Private & Personal use only
Finaw.jainelibrary.org