________________
श्रीस्थानाङ्ग
सू०१६१ ।
दीपिका वृत्तिः ।
-000000000000000000000000000000000000000000000000000004
नामेति सम्भावनायामेकः कश्चित् सुमना भवति-हृष्यति, तथैवान्यो दुर्मनाः-शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्तमानभविष्यत्कालसूत्रे, नवरं जामीतेगे'इत्यादिषु इतिशब्दो हेत्वर्थः । एवमगते'त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, 'एवम् ' एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाह-'गते'त्यादि, गन्ता अगन्ता आगन्तेत्युक्तम् , 'अणागत'त्ति अणागंता नामेगे सुमणे भवइ, अणागंता णामेगे दुम्मणे भवई, अणागंता णामेगे जोसुमणेणोदुम्मणे भवइ ३, एवं नागच्छामीति ३, एवं न आगमिस्सामीति ३, 'चिद्वित्त'त्ति स्थित्वा ऊर्श्वस्थानेन सुमना दुर्मना अनुभयं च
भवति, एवं 'चिट्ठामीति, चिट्ठिस्सामीति अचिट्ठित्ता' इहापि कालतः सूत्रत्रयम् , एवं सर्वत्र, नवरं 'निषद्य' उपविश्य'नो || चेव'त्ति-अनिषद्य-अनुपविश्य ३, हत्वा-विनाश्य किञ्चित् ३, अहत्वा-अविनाश्य ३, छित्त्वा-द्विधा कृत्वा ३,
अच्छित्त्वा-प्रतीतं ३, 'बुइत्त'त्ति उकूत्वा-भणित्वा पदवाकयादिकं ३, 'अबुइत्त'त्ति अनुकत्वा ३, 'भासित्ते'ति भाषित्वा संभाष्य भणनीयं वचनं ३, 'नो चेव'त्ति अभासित्ता असंभाष्य कञ्चन ३, 'दच'ति दवा ३ अदचा ३, भुक्त्वा ३ अभुक्त्वा ३, लब्ध्वा ३ अलब्ध्वा ३, पीत्वा ३, 'नो चेव'त्ति अपीत्वा ३ सुप्त्वा ३ अमुप्त्वा ३ युद्ध्वा ३ अयुद्ध्वा ३ 'जइत्त'त्ति जित्वा परं ३ अजित्वा परमेव ३ 'पराजिणित्ता' भृश जित्वा ३ परिभङ्ग वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात् , पराजितान्-प्रतिवादिनः, सम्भावितानर्थविनिमुक्तत्वाद्वा, 'नो चेव'त्ति अपराजित्य ३ । 'सद्दे 'त्यादिगाथा सूत्रत एव बोद्धव्या, प्रपञ्चितत्वात् तत्रैवास्या इति । 'एवमिक्के' इत्यादि, 'एव'मिति गत्वादिसूत्रोकतक्रमेण एकैकस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यां प्रत्येक त्रयस्त्रय
100000000000000000000000000000000000000000000000000000
॥१७३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org