________________
श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः ।
॥९३॥
Jain Education International
तह रोहियंस ३, रोहीणई य ४ हरिकंता ५ । हरिसलिला ६ सीयोया ७, सत्तेया होंति दाहिणओ || १ || सीया १ य नारिकंता २, नरकंता ३ चैव रूप्पकूला य ४ । सलिला सुवण्णकूला ५, रत्तवती ६ र ७ उत्तरओ ||२||"त्ति । अथ जम्बूद्वीपाधिकारात् क्षेत्रधर्मव्यपदेश्य पुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धि भरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह
जंबूद्दीवे दीवे भरहेरवपसु वासेसु तीयाए उस्सप्पिणीए सुसमद्समाए समाए दो सागरोवमकोडाकोडीओ काले होत्था १, एवमिमीसे ओसप्पिणीए जाव पण्णत्ते २ आगमिस्साए उस्सप्पिणीप जाव भविस्सर ३, जंबूद्दीवे दीवे भररवसु वासेसु तीयाए उस्सप्पिणीए सुसमा समाए मणुया दो गाउयाई उड्ढ उच्चत्तेण होत्था ४, दो पलिओवमाइ परमाउय पालहत्था ५, एवं इमीसे ओसप्पिणीए जाव पालयित्था ६ एवं आगमिस्साए उस्सप्पिणीप जाव पालयिस्संति ७, जम्बू० भरहेरवण्सु वासेसु एगसमए एगजुगे दो अरिहंतव सा उप्पज्जिसु वा उप्पज्जंति वा उपज्जिस्संति वा ८, एवं चक्कवट्टिवंसा ९, दसारवंसा १०, जम्बू०भरहेरवपसु एगसमए दो अरहंता उप्पज्जिसु वा उपज्जति वा उपज्जिस्संति वा ११, एवं चक्कवट्टी १२, एवं बलदेवा एव ं वासुदेवा जाव उप्पज्जिसु वा उप्पज्जेति वा उपज्जिसति वा १३, जम्बू० दोसु कुरासु मणुया सया सुसमसुसमुत्तमिढि पत्ता पच्चणुभवमाणा विहरंति, त०देवकुराए चेव उत्तरकुराए चैव १४, जम्बूद्दीवे दीवे दोसु वासेसु मणुया सया सुसमुत्तमं इढि पत्ता पच्चणुब्भव. माणा विहरंति त० - हरिवासे चेव रम्मगवासे चेव १५, जम्बू० दोसु वासेसु मणुया सया सुसममुत्तममिढि पत्ता पच्चणुभवमाणा विहरंति त० - हेमवर चेव परण्णवण चेव १६, जम्बूद्दीवे दीवे दोसु खेत्तेसु मणुया सया दूसमसु सममुत्तममिडिंड पत्ता पच्चणुत्रभवमाणा विहरंति, त० - पुव्यविदेहे चेव अवरविदेहे चेव १७, जम्बू० दोसु वासेसु
For Private & Personal Use Only
सू० ८९ ।
॥९३॥
www.jainelibrary.org