Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 8
________________ काव्यम् श्रीपालमयणामृत 蒙翼翼蒙靈靈靈靈靈靈靈靈環激激靈靈靈靈靈靈靈靈靈靈靈出 'अवसरोचितं मत्कम्' तहवि अणवच्च मेघं समथि आराहणं नवपयाणं । इह लोइअ पारलोइअ सुहाण-मूलं जिणु४ि ॥१९०॥ सिरिवाल कहा इत्यनया गाथया ज्ञायते यद् सिद्धचक्रस्येयमाराधना सिद्धान्तेषु 'शाश्वती विद्यते इति निरूपिता, किंतु साम्प्रतकालीना येयमाराधना दृश्यते तस्याः मूलं तु मुनिसुव्रत जिनवरशासने श्रीमता मुनिचन्द्र सूरीश्वरेण मदना विज्ञप्त्या श्रीपालस्य वपुषः रोगोपशमनार्थं मनसश्व समाध्यर्थं सिद्धचक्रस्याराधना कया पद्धत्या कदा च काले कर्त्तव्या इति पूर्वेभ्य उद्धृत्य संघसमक्षं प्रकटितम् । ततः सम्यग् संशुद्धया सिद्धचक्रस्य समाराधनेन मदनाश्रीपालाभ्यां सिद्धचक्राराधना तदाराधकवर्गेषु मानसे स्थिरीकृता यतः 'महाजनो येन गतः स पन्थाः'इत्युक्त्या सर्वे भक्ता आराधकजना तयोरनुसृत्य तद्वदेव सिद्धचक्रस्याराधना प्रारब्धा, सोऽधुनापि समाचर्यते श्रीसंघेन । मम संयमस्वीकारात् द्वितीये चातुर्मासे चन्द्रावत्यां (चाणस्मा नगरे) पूर्णनन्दसागरमुनिवरनिश्रायां श्री रत्नशेखर सूरिवर शिष्य हेमचन्द्रसूरिणा सुरभाषायां सरलतया संदृब्धा श्रीपालकथा मया पठितुमारब्धा, प्रवर्धमाने च तस्या अभ्यासे चेतसीदमासीनिश्चितं यदहं गीर्वाण गिरायां कदाचित् काँश्चिदचनां करिष्ये तदा श्रीपालकथामेव । तथा च वैक्रमीये सप्तचत्वारिंशदधिके द्विसहस्रतमे वत्सरे वसन्तपञ्चम्यां तिथौ श्रीमतामागमोद्धारकाणां सूरीश्वराणां 蒙靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈張靈靈靈靈靈靈 Jain Education a l 2010_05 For Private & Personal use only x ww.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 146