Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 6
________________ काव्यम् श्रीपालमयणामृत प्रशस्य-प्रयासे-परिभावनीया प्रशंसा 讓缓缓靈跟靈張張張靈靈靈靈靈跟靈靈靈靈靈靈靈靈靈靈靈靈器 मानवजीवनस्य सारो धर्मः ।। स धर्मः चतुर्विधः । तस्य प्रकाराः दान, शील, तपो, भावाः । तेष्वपि प्राधान्यं चतुर्थ-प्रकारस्य भावस्य । भावधर्म: मनःसापेक्षः । मनोऽतीव चाञ्चल्यभाग् । तस्य नियन्त्रणं कुत्रापि चैकत्रसंयोजनेन संभवितुमर्हति । तादृशः स्थानस्य वैभिन्न्यम् । वरं तेषां उदारमुत्तमं स्थानं नवपदेन विना न कुत्रापि उपलभ्यम् । 'अरिहंता' दिनवपदे येनाऽपि स्वकीयं मनो नियोजितम् । न तस्य मनसश्चाञ्चल्यमतिक्रामति । कया रीत्या आराध्यं नवपदम् ? इति प्रश्ने एकमेवोदाहरणं प्रदर्शितं सर्वज्ञभगवद्भिः , गणधरगुरुवरैः, गुरुपरंपरया च । 風飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈蒙蒙 in Education in 2010 05 For Private & Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 146