SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत प्रशस्य-प्रयासे-परिभावनीया प्रशंसा 讓缓缓靈跟靈張張張靈靈靈靈靈跟靈靈靈靈靈靈靈靈靈靈靈靈器 मानवजीवनस्य सारो धर्मः ।। स धर्मः चतुर्विधः । तस्य प्रकाराः दान, शील, तपो, भावाः । तेष्वपि प्राधान्यं चतुर्थ-प्रकारस्य भावस्य । भावधर्म: मनःसापेक्षः । मनोऽतीव चाञ्चल्यभाग् । तस्य नियन्त्रणं कुत्रापि चैकत्रसंयोजनेन संभवितुमर्हति । तादृशः स्थानस्य वैभिन्न्यम् । वरं तेषां उदारमुत्तमं स्थानं नवपदेन विना न कुत्रापि उपलभ्यम् । 'अरिहंता' दिनवपदे येनाऽपि स्वकीयं मनो नियोजितम् । न तस्य मनसश्चाञ्चल्यमतिक्रामति । कया रीत्या आराध्यं नवपदम् ? इति प्रश्ने एकमेवोदाहरणं प्रदर्शितं सर्वज्ञभगवद्भिः , गणधरगुरुवरैः, गुरुपरंपरया च । 風飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈蒙蒙 in Education in 2010 05 For Private & Personal use only w.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy