________________
काव्यम्
श्रीपालमयणामृत
网靈蜜蜜蒙蒙蒙張靈靈靈靈靈靈靈靈靈靈靈靈靈靈驗激靈靈靈靈
तस्याभिधानं नीयते गुरुगौरवेन श्रीपाल-मयणानाम्ना । यद्यपि बहूनि-चारित्राणि वर्तन्ते संस्कृत-प्राकृत-गूर्जरभाषायां श्रीपाल-मयणयोः । तथापि संस्कृत-भाषायाः प्रारंभ-कालीन-अभ्यासूनां सुगम-बोधाय-स्फुरित-स्वान्तः-स्फुरणा-साफल्य च आदृतःप्रयत्नः सुविनीत-प्रवरेण मुनिश्रीनयचन्द्रसागरेण ।
सुरत-शिखरजी-महासंघ-प्रारंभ समय एव महाशुक्लपञ्चम्यां तिथौ श्रीमदागमोद्धारकाचार्यप्रवरधूराणामानन्दसागरसूरीश्वराणां दीक्षकशत वर्ष समापन वेलायां सुरत-गोपीपुरास्थित तेषामेवगुरुमूर्तिसमक्षं प्रतिज्ञातं तैः उक्तमुनीश्वरैः यत्
अस्मिन्सुसंघे ममैका प्रतिज्ञा यत् आचाम्लतपःपुरस्सरेण श्रीपाल-मयणा-चरित्रं पद्यात्मकं संरचितव्यम् ।
अनेकविधविनवातजातान्तरायेऽपि स्व-प्रतिज्ञापालनैकरसजोत्साहेन एकशत-चत्त्वारिंशत् दिनमाने सुदीर्घकालीने सफले सङ्के साफल्यं वरीवृत्तमिति प्रशस्यतामर्हति मुनिवरप्रयासः ।
प्रकाशनवर्त्मनि अवतीर्यमानमिदं चरित्रं अनेकेषामात्मनां नवपदवर्त्मन अवतरणाय प्रबल-परिबलरूपं प्राप्स्यतीतिमदीयो मतः ।
मा स्म भूयादसौ मुनेः प्रयत्नः अत्रैव विरामभाग् । किन्तु वृद्धि प्राप्यमानीभूय अनेक-ग्रंथानां शृङ्खलानिर्माणाय अविरामी भवतु इति आशान्वितो-अहम् हेमचन्द्र-सागरः ।
X
For Private & Personal Use Only
___Jain Education
ww.jainelibrary.org
a l 2010-05