Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust

View full book text
Previous | Next

Page 8
________________ શ્રાવકધર્મવિધિપ્રકરણ निर्दिष्टः । सामर्थ्याच्च तत्परिज्ञानाऽऽद्यनन्तरादि प्रयोजनं साध्यसाधनादिलक्षणश्च संबन्ध इति समुदायाऽर्थः । अवयवार्थः पुनर्व्याख्यालक्षणाऽनुरोधाद् योजनीयः, तच्चेदम्- “समुदितपदामादौ विद्वान् वदेदिह १ संहितां, तदनु च ' पदं ३ तस्यैवार्थं वदेदथ “विग्रहम् । निपुणभणितिं ५ तस्याऽऽक्षेपं तथाऽस्य च ५ निर्णयं बुधजनमता सूत्रव्याख्या भवेदिति षड्विधा ।।१।।'' [ ] तथा- "निपुणधिषणाऽऽयुष्यान् शिष्यानपेक्ष्य तथेतरान् बहुतिथपथानान् सार्थान् प्रतीत्य तथा परान् । यदिह वचसा भावार्थस्य प्रशासनमञ्जसा, तदिति विदुषां व्याख्यालक्ष्म प्रतीतमतः परम् ॥२॥'' [ । इत्यादि । इह च गमनिकामात्रफलत्वात् प्रस्तुतप्रारम्भस्याऽनन्तरव्याख्यालक्षणाऽनुरोधेन ' भूम्ना भावार्थकथनं क्रियते । शेषव्याख्यालक्षणयोजना तु स्वयमेव सूरिभिर्वर्णनीया।। तत्र "नमिऊण वद्धमाण'' मिति “णमु प्रह्वत्वे शब्दे'' इत्यस्य धातो: “एककर्तृकयो: पूर्वात्'' इति क्त्वा प्रत्यये क्त्वातुम (म:) "तूण-तुआणा" इति प्राकृतलक्षणेन क्त्वस्तूणादेशे "कगचजतदपयवां लोपाच्च यश्रुतिः '' इति तलोपे "इच्च क्त्वातुम्तव्येषु'' इतीकारेण 'नमिऊण' मिति भवति । नत्वा-प्रणिपत्य, कम् ? 'वर्धमानं' वर्तमानतीर्थाधिपतिम्, अत्राऽपि “सर्वत्र लवरां'' इति रलोपे “नो णः' इति नस्य णत्वे चैवं प्राकृतपाठः। क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह- "सावगधम्मं समासओ वोच्छ'' मिति श्रावका:-वक्ष्यमाणशब्दार्थास्तेषां धर्म:-नि:श्रेयसनिबन्धनं सम्यक्त्वादिपरिणामः सः, 'यतो निःश्रेयससिद्धिः' इति वचनात् तद्धेनुश्च बाह्यचेष्टा, कारणे कार्योपचारात् श्रावकधर्मस्तम्, 'समासत:' संक्षेपेणेत्यात्मनः प्रस्तुतप्रवृत्तेः प्रयोजनमाह । 'वक्ष्ये' अभिधास्ये, “वचोऽतउच्च'' इत्यादिना च प्राकृतलक्षणेन 'वोच्छ' मिति भवति । एवं सर्वत्र प्राकृतलक्षणप्रसिद्धं स्वयमेव दृश्यम्, सर्वं हि नोच्यते ग्रन्थविस्तरभयात्; विशेषप्रायं तु भणिष्याम:। किंविधं श्रावकधर्मम्? इत्याह- "सम्मत्ताईभावस्थसंगयं'' सम्यक्त्वम्-अभिधास्यमानस्वरूपम्, आदिशब्दादऽणुव्रताऽऽदिग्रहः, सम्यक्त्वादीनां भावार्थ :- परमार्थ : सम्यक्त्वादिभावार्थ:, “हस्वदीर्घा मिथः' इति वचनात्पूर्वपदस्य दीर्घत्वम्, सम्यक्त्वादिभावार्थेन संगतं-युक्तं सम्यक्त्वादिभावार्थसंगतम्। 'सूत्रनीत्या' आगमन्यायेन, अनेन तु सर्वज्ञाऽऽगमाऽनुवृत्त्या प्रकरणस्य प्रामाण्यमाह।।१।। -

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 186