Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्याख्या- ' तित्थयेत्ति तीर्थकराणामर्हतां पूजाप्रस्तावात्कुसुमचन्दनादिद्रव्यपूजासम्यक्त्वगुणानां सम्यत प्रतीतं गुणा ज्ञानादयस्तेषां कारणं हेतुर्भणिता प्रतिपादिता आगम इति गम्यते यदुक्तं श्रीआचारांग नियुक्तो दर्शनभावनाधिकारे -- " तित्थगराण भगवओ पवयणपावयणि अइसहीणं । अभिगमणन मदरिसणकित्तसंपूणा थुणणा ॥ २६३ ॥ तथा श्री आवश्यकनियुक्तौ - अकसिणपवत्तग्गाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वत्थए कूदितो ॥ २६४ ॥ साऽपि च सैव या सम्यक्त्वगुणानां कारणं भणिता । सा मिध्यात्वकरी मिथ्यात्व वृद्धिहेतुमत्येन जिनसमयेऽई प्रवचने देशितोक्ता यदीत्यध्याहारायदि अपूजा कुत्सिता पूजा अविधिपूजेत्यर्थः । कुत्सितार्थता च नमः समये तथा प्रतिपादनात् यथा तह घोषजुन्नकु. च्छिय चेलेहिं वि भन्नए अचेलित्ति । जह तूरसालिय लहुं देपुत्तिं नग्गियामोति ॥ २६५ ॥ कुत्सितस्वं च पूजायाः स्वमतिमत्तेस्वथा चोक्तं-" समइपवित्ती सव्वा आणावञ्झन्ति भवफला चेव । तित्थय रुदेसेण विनतत्तओ सा तदुद्देसा ॥ २६६ ॥ स्वमतिप्रवृत्तिश्चैवंविधा दोषहेतुर्यथा शृङ्गैः प्रसूनसमये जलकेलिलीला, मान्दोलनं भगवदोकसि देवतानां । धर्मच्छलाल्लगुडरा समनल्पहासं निर्मापयन्त्यहह संसृतिहेतुमज्ञाः ॥ २६७॥ तथा-यात्राः प्रतीत्य पितरो भवतान्न [s] चैत्ये, यद्वात्र मासि विहिता धनिनाऽमुना तत् । कार्यात्वयाऽपि च तथेति कथं गृहस्थै, र्धम्र्मोऽयमित्यनुचितं रचयन्ति धूर्त्ताः ॥ २६८ ॥ श्राद्धमपारविशशिग्रहमाधमाला - सङ्क्रान्तिपूर्वपरतीर्थिकपर्वमाला । पापावहाविगलदुकूलयुक्तिजाला जैनाः स्ववेश्मसु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282