Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 213
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir il ३२२ ॥ दौ मासौ मत्स्यमांसेन श्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पंच तु ॥ ३१९ ॥ षण्मासछागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ३२० ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोर्मासेन मासानेकादशैव तु ॥ ३२१ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्यमांसेन तृप्तिर्द्वादशवार्षिकी तथा स्वर्गकामोऽश्वमेधेन यजेत । एवं गोदानक्षेत्रदानाद्यपि धर्मतया प्रतिपाद्य तत्कुर्वन्ति । एतेषां च पापत्वं प्र कटमेव, तन्मतेऽपि यदुक्तं मातृवत्परदाराणि परद्रव्याणि लोष्ठुवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ।। १२५ ।। जिनमते तु - मूलमेषमहम्मस्समहादोसमुस्सयं । तम्हा मेहुणसंसगिं-निग्गंधा वजयंति णं ।। ३२६ || तथा नवि किंचि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न तं विणा रागदोसेहिं ॥ ३२७ ॥ तथा सच्चे जीवा वि इच्छंति जीविउँ न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंधा वज्जयंति णं ॥ ३२८ ॥ तथा क्षेत्रं यंत्रं प्रहरणवधू लांगलं गोतुरंगं, धेनुर्गन्त्री द्रविणमयो हर्म्यमन्यच्च चित्रम् । यत्सारंभं जनयति मनो रत्नमालिन्यमुच्चै- स्तादृग् दानं सुगतितृषितैनैव देयं न लेयम् ॥ ३२९ ॥ इत्यादि भणनादेतानि महापापान्येव, एतच्च पापं मिध्याविनो धर्मतया भणन्ति । जैनम्मन्या अपि केचिद्यथा कथञ्चित्साधुभ्यो देयम् लिङ्गमात्रमेव च वन्द्यमित्यादि भणित्वाऽऽघाकर्मिकदाना संयत भक्तया धर्ममपि धर्मतया कारयन्ति । मूढाश्च तत्तथैव प्रतिपद्यन्त इति एकं यथार्थश्रुतवेदिनां महादुखं च । ते हि तादृशाधर्मरू For Private and Personal Use Only

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282