Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
+UM
पधर्मकारिणां दुर्गतिगमनं सम्भावयन्तस्तस्करणतया दुःखिनो भवन्तीति गाथार्थः ॥११४ ननु किं तर्हि सर्वेऽपि मूढा 18/प्रकरणम्॥ पष्ठिशनक-18 उत केऽप्यमूहा अपीत्याह
सरी ॥ ९४॥
मलम्-थोवा महाणुभावा जो जिणवयणे रमति संविग्गा।
तत्तो भवभयभाया सम्म सत्तीए पालति ॥ ११५॥ व्याख्या-स्तोका अल्पे महानुभावा महासत्त्वाः सन्तीति गम्यते के इत्याह-ये यूना वैदग्ध्यवंतः कांतायुक्तस्य कामिनोऽपि दृढं किन्नरगेयश्रवणादधिको धर्मश्रुतौ राग इत्येवंविधशुश्रुषावन्तो जिनवचने वीतरागोक्ते रमन्ति रति । कुर्वते, संविग्नाः संवेगशालिनो मोक्षाभिलाषिण इति यावत् । ततस्तेभ्यः शुश्रूषायुक्तेभ्यः सकाशात गुरुभक्तिः परमास्यां विधौ प्रयत्नस्तथा धृतिकरणे । सद्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलमित्यादिशुश्रूषाफलविदो ये शक्तया स्वशक्त्याऽनुसारेण सम्यक्त्वं पाळयन्ति ते स्तोका इत्यत्रापि सम्बध्यते । किविशिष्टा भवभयभीता संसारसाध्वसजस्ता एतावता निर्वेदोपि भणितः । संसारभययुक्तानामेव मोक्षपथासन्नत्वात् । यदुक्तं -" संसारचारए चारयव्व
आवलियस्स बंधेहिं । उविग्गो जस्स मणो सो किर आसनसिद्धिपहो ३३० शुश्रूषा परेभ्यो हि सम्यक्त्वशवन्तोऽल्पे शुश्रूषाया निन्हवे शिष्यादिष्वपि विद्यमानत्वात् । ततश्च ये जिनवचनं शुश्रूषन्ते ते स्तोकास्तेभ्योऽपि सम्यक्त्वपिालकाः स्तोका इति गाथार्थः ॥ ११५ ॥ एवं प्राग्गाथया सम्यक्त्वपालकानामरूपत्वमभिदधता सम्यक्त्वदुर्लभतोक्ता।।४॥ ९४ ।।
For Private and Personal Use Only

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282