Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्॥ पष्टिशतक॥१५॥ संटी० MAUSICOLASSA त्राणं स इति दृश्य, सम्पति वर्तमानकाले यो युगमधानगुरुयुगप्रवराचार्यः तस्य तु नियत मुगुरुत्वादिति गाथार्थः ।। १३६ ॥ नन्वेवं लब्धेऽपि सुगुरौ किमेवं तब संशय इत्याह मूलम्-जिणधम्म दुन्नेयं अइसयनाणीहिं नज्जए सम्म । तह वि हु समयईिए ववहारनएण नायव्वं ॥ १३७॥ व्याख्या-जिनधर्मः सर्वज्ञपणीतो धर्मः श्रुतचारित्रलक्षणो दुर्जेयो दुःखावगम्योऽत्र विभक्तिव्यत्ययादिकं प्राग्वत् । दुज्ञेयत्वं चोत्सर्गापवादनिश्चयव्यवहारादिनयतः प्रतिपादितत्वात् । यथा 'गम्भीरं जिणवयणं दुविन्नेयं अनिउणबुडीहिं' इत्यादि । अथवा कमप्युद्दिश्य लिङ्गमेव वर्णित, कमपि चोद्दिश्य वृत्तं,कंचन चाश्रित्यागमतत्वं, कयनीयतयोक्तं, यतः-षोडशके-बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ३४८ ॥ बालो--विशिष्टविवेककिलो लिङ्ग-वेषमाकारं बाह्यं पश्यति, प्राधान्येन धर्मार्थिनोऽपि तस्य तत्रैव भृयसा रुचिप्रवृत्तः । मध्यमवुद्धिस्तु मध्यमविवेकसम्पन्नो विचारयति मीमांसते , वृत्तं वक्ष्यमाणस्वरूपं प्राधान्येन समाश्रयति तत्रैवामिलापत्वात २ आगमतत्त्वं त्वागमपरमार्थमिदं पर्यवरूपं बुधो विशिष्टविवेकसम्पन्नः परीक्षते समीचीनमवलोकयति सर्वयत्नेन सर्वादरेण धर्माधर्मव्ययस्थाया आगमनिबन्धनत्वात् । यत उक्तं-धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामक । तदुक्तासेवनात धर्मस्स्वधर्मस्तविपर्ययात् ॥ ३४९॥ बालादिभावमेवं, सम्यग्विज्ञाय देहिनां दू र % For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282