Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२ ॥ सटीक पष्टिशतक-15 विधि योऽदिशत् । भ्रामं भ्राममिलातलेऽतिशयश्चित्रं समुत्पादय-ल्लोके श्रीजिनदत्तमरिसुगुरु सोऽभूत्तदीये पदे॥७॥ जिनचन्द्रयतीश्चरस्तवो-जनि चन्द्रप्रतिमोऽमृतपसः। अभितो वसतिं प्रकाशयत,स्वर्गवीथिशुभमार्गदर्शकः ॥ ८ ॥विश्वे 18 यस्य यशःपटेन मुगुणोत्पन्नेन चन्द्र त्विषा-मौज्वल्यं परिमुष्णताऽतिविततेनाच्छादिते सर्वतः । जाइयं प्राणभृतां प्रणष्टमभवच्छोभापि काऽप्यद्भुता, जज्ञेऽसौ जिनपत्तिमूरिसुगुरुगीतार्थचूडामणिः ॥९॥ भाण्डागारिकनेमिचन्द्रतनयः सौभाग्यभाग्यालयः, पुण्यप्रीतिमयः समस्तसमयक्षीराब्धिचन्द्रोदयः । वादिप्राप्तजयः प्रकाशितदयः प्रज्ञाश्रयः समयः आसीत् सूरिजिनेश्वरः समुचितस्तत्पट्टलब्धोदयः ॥ १०॥ जिनमबोधो जनित्मबोधः प्रभातचन्द्र जितसर्वदेशः। दोषान्तकृयोतितशुद्धमार्गः सच्चक्रमासङ्गमयां बभूव ॥ ११॥ अजनि जिनचन्द्रसूरि-दरीकृतदुरितसञ्चयरतस्मात् । प्राप्य पदं येन गुरोः, कविवर्गस्तोषितश्चित्रम् ॥१२॥ श्रीजिनकुशलयतीन्द्रो बभार गच्छे नरेन्द्रतां तनुयात् । यस्या| बामद्यापि हि दुष्टोऽपि न कोऽपि लड्डयति ॥ १३॥ पचं सूर्यविकाशिकोशरुचिवत् कुर्वजडेषु स्थितिा,मोन्माउन्मधुपैमंदैः परिवृतं मत्वा गिरां देवता । आशिश्राय यदाऽस्य पद्यमिति सा मन्ये कलावत्मिय, स श्रीमान् जिनपद्यसूरिसुगुरु भूमौ दिदीपे ततः ॥ १४ ॥ सुगुरुजिनलब्धिमूरि-स्तत्पट्टोदयगिरि समासाद्य । निविडं मिथ्यात्वतमो दिनकर इव 12 संजहाराशु ॥ १५ ॥ सल्लक्षणालङ्कृतिकाव्यतर्क-श्रुतादिविद्याम्बुधिपारदृश्वा । भट्टारकः श्रीजिनचन्द्रसूरिः प्रपालया मास पदं तदीयं ॥ १६ ॥ तत्पढे च जिनोदयाख्यगुरवो जाता यदीयः करः, पद्याया जननेन यत्समभवद् रत्नाकरस्तद्वरम् । यल्लेखावलिसङ्गतोऽपि सजयोऽप्युद्दामधामापि च, गोत्रधुडूहिपाकहर्षकदपीत्याश्चर्यमेतन्महत् ॥ १७ ॥ M C ॥१२०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282