Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org रूपेणाहित केवलेन जगतां जेता जितश्चेत्स्मर-स्वत्किं सर्वबलेन मोहनने यत्पौरुषं वर्ण्यते । ते श्रीमज्जिनराजसूरिगुस्वस्तत्पट्टपङ्केरुहे. सत्पक्षद्वितया विभूषणपदं जग्मुर्मराला इव ॥ १८ ॥ तत्पट्टोदय भूधरोदयधराः सञ्चक्र सन्तोषिणो, दोषोन्मेषनिषेधनेकपटवो वन्द्या ऋषीणामपि । पद्मानन्दकरास्तमोभरहरा राजन्त्यमी साम्प्रतं, श्रीमन्तो जिन भद्रसूरिभवः खद्योतयन्तो महीम् ॥ १९ ॥ तेषामादेशमासाद्य, श्रीतपोरत्नपाठकाः । वृत्तिमेतां व्यधुः स श्री-गुणरत्नाख्यवाचकाः ॥ २० ॥ प्राग् दक्षिणापरधनेश्वरदिक्षु दुष्ट-मित्यामतावतमसानि निराकृतानि । स्वैरं भ्रमद्भिरभितोऽङ्गिमन गुहाभ्यो, यैर्द्वादशात्मभिरिव स्ववचोमयूखैः (?) ॥ २१ ॥ ये श्रीजिनोदयगुरोः समवाप्तदीक्षाः, श्रीपाठकेन्द्र विनय प्रभलब्धशिष्याः । अध्यापिता विजययुक्तिलकाभिषेकैः, ते क्षेमकीर्त्तिगणयो व्रतहेतवो नौ ॥ २२ ॥ दुर्वादिमत्तमातङ्ग सिंहाः श्रीसाधुनन्दनाः । उपाध्याया बभ्रुवुन, विद्यानां गुरवो वनै ( ? ) || २३ || श्रीकीर्त्तिनन्दनाभिख्या, अभिषे कास्तथाssवयोः । तेऽपि विद्यां ददुःसम्यक्, स्वाध्यायादि गुणोज्ज्वलाः ॥ २४ ॥ श्रीमन्तो वाचनाचार्या, मुनिशे खरनामकाः । धर्म्मग्रन्थाध्यापनेना-वयोः सदुपकारिणः ।। २५ ।। श्रीजिनभद्रयतीन्द्राः, सिद्धान्ताम्भोधिपारहश्वानः । वृत्तिमिमां सत्ता अशोधयत् सूक्ष्मबुद्धिभृतः ॥ २६ ॥ शशिगगनवाणभूमि-प्रमिते वर्षे कृता विवृत्तिरिह | आचन्द्रार्क, नन्दतु, विबुधवरैर्वाच्यमानेयम् ॥ २७ ॥ ॥ इति परमाईत् श्रीनेमिचन्द्रविरचितं महोपाध्याय श्रीगुणरत्नग णिसन्दृब्धवृत्तियुतं षष्टिशतकप्रकरणमिदं समाप्तम् ॥ F================ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282